SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा ३ विश्रामे ॥१५५॥ G | इति स्थानाङ्गे चतुर्थस्थानके तृतीयोदेशके, अत्र चतुर्थे भङ्गे जिनकल्पिकः, स च वैयावृत्यं न करोति न वा प्रतीच्छतीति, तथा द्विती| यभंगे स्थविरकल्पिका अप्याचार्यग्लानादयो, वैयावृत्यं प्रतीच्छन्ति न कुर्वन्तीति, अत एवावश्यकनिर्युक्तावपि, व्याख्येयव्याख्यानयोरभेदात् नियुक्तिशब्देन तद्वृत्तिग्रह्या, अस्ति च तत्रेच्छाकारसामाचारीवर्णने इयं गाथा "एएहिं कारणेहिं तुंबी भूओ अ होइ आयरिओ । वैयावच्चं न करे कायवं तस्स सेसेहिं ॥१॥ति, एवमभ्युत्थानवन्दन सत्कारसन्मानपृच्छाप्रतिपृच्छाव्याकरणादिष्वपि योज्यं, तस्माजिनाशैव केवलं प्रमाणं, नान्यत्किमपि, परस्परं वैयावृत्यादेरपि सावद्यत्वापत्तेरितिगाथार्थः ॥ ३८ ॥ अथ पूजायाः सावद्यत्वस्वीकारेऽतिप्रसङ्गरूपदोषमाह - अण्णह सा साहूणं पूआ अणुमोअणोबएसेहिं । णो जुत्ता जं तेसिं सावज्जं सङ्घहा हेयं ||३९|| अन्यथा पूजायाः सावद्यत्वस्वीकारे श्रावकैः पुष्पादिना विहिता सा पूजा साधूनामुपदेशानुमोदनाविषयो न स्याद्, यतः कारणात्तेषां साधूनां सावद्यं - सपापमनुष्ठानं सर्वथा - सर्वप्रकारेण “सवं सावज्जं जोगं पच्चकखामि" इत्यादिवचोभिः मनोवाक्कायकतकारितानुमतिभिर्हेयं-त्याज्यं वर्त्तते, नहि साधवः सावद्यमुपदिशन्ति, न वाऽनुमोदन्ते, अब्रह्मसेवादेरप्युपदेशादिविषयत्वापत्तेः, | न चायं दोषः सारम्भपक्षेऽपि भविष्यतीतिशङ्कनीयम्, आरम्भस्यानन्यगत्या पूजाकारणत्वाद् अवद्यस्य च तथा स्वभावाभावात्, तस्मात् सत्यप्यारम्भे तज्जन्यफलाभावात् पूजाया निरवद्यतैव, साधोः स्वयं कर्त्तव्यतानिषेधे तु युक्तिरुक्ता, वक्ष्यतेऽनन्तरमितिगाधार्थः ||३९|| अथोपसंहरनेव साधुकर्त्तव्यतानिषेधे युक्तिमाह तमहा महव्वसुं संकंतोऽणुव्वयाइगिहिधम्मो । जइ संकंता पंचममहत्वए किं न ता पूआ ||४०|| Jain Education International For Personal and Private Use Only तिलकाचार्यखंडनं 1184411 www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy