SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव तिलका |चार्यखंडन चनपरीक्षा विश्रामे ॥१५४॥ ARUHIRAIMIMAmale READINilimam MAHARITHILIPHARINAMAHINAINAHINILAS ithi पूआ साबजत्ति अ वयणं जइ होइ निठुरं वयणं । ता साहणवि जुत्ता सयंपि एयंपि दुवयणं॥३६॥ पूजा-कुसुमादिना जिनार्चनं सावधेति यदि निष्ठुरवचनं भवेत 'ता' तर्हि साधूनां स्वयमपि युक्ता कर्तुमिति गम्यमिति पराशङ्कावचनं, एतदपि दुर्वचनम्-अजल्पनाहमितिगाथार्थः ॥३६॥ अथ कथं परोक्तं वचनं दुर्वचनमिति दर्शयन्नाह नेवं जं निरवजं तं समणेहि सयंपि करणिज्जं । बारसवयसामाइअमुच्चारो जं न साहणं ॥३७॥ यद्यनिरवद्यं तत्तत्साधुमिः स्वयमपि करणीयमित्येवं नियमो नास्ति, हेतुमाह-जति यद्-यसादास्तां सारम्भो, निरारम्भतयोपवर्णितोऽपि द्वादशव्रतसामायिकपौषधश्राद्धप्रतिमाधुच्चारः साधूनां नास्तीति व्यभिचार इतिगाथार्थः॥३७॥ अथ महाव्रतिनाम|णुव्रतायुच्चारो न युक्त इतिकृत्वा प्रकारान्तरमाहअहवा अण्णुण्णंपिअ वेआवचंपि किं न जिणकप्पे?। तम्हा जिणिंदआणा पमाणमिह केवलं तत्तं ॥३८॥ अथवा 'जिनकल्पे' जिनकल्पमार्गे 'अन्योऽन्यमपि' जिनकल्पिकानां परस्परमपि 'वैयावृत्यम्' अशनादिदानसंवाहनादिरूपं 'किं ने ति केन हेतुना जिनैनिषिद्धं ?, तत्र सावद्यसंभावनाया अप्यसंभवात् , तस्मात्कारणादिहेति-जिनकल्पेऽन्यत्र वा 'जिनाज्ञा' | एवकारोऽध्याहार्यो जिना व प्रमाणं केवलं, नान्यत्स्वमतिविकल्पनादि किंचिदपि सुंदरमपीत्यक्षरार्थः, भावार्थत्वयम्-शोभनमप्य|नुष्ठानमुपदिष्टमपि पुरुषविशेष प्रतीत्य प्रतिषिद्धं दृश्यते, तचैव-"पंचहि ठाणेहि समणे निग्गंथे महानिजरे महापजवसाणे भवति, |तं०-अगिलाए आयरिअवेआवच्चं करेमाणे" (१०-३९७) इत्यादि सामान्योक्तमपि पुरुषविशेष प्रतीत्य निषिद्धं, यथा जिनकल्पिकानां परस्परं वैयावृश्यादि, यदागमः-"चत्तारि पुरिसजाया पं०,०-करोति नाममेगे वेयावच्चं नोपडिच्छति इत्यादि४ (१०-३२०) l amIIITRA AINA Mittha LURARIPा ANILIMARATHALINIRALA . ॥१५४॥ Jan Education Interbon For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy