SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा विश्रामे ॥१५३॥ यद्यपि किश्चिदारंभो द्रव्यतो दृश्यते तथाऽपि शुभाध्यवसायान्महती निर्जरा महांश्च पुण्यप्रकृतिबन्धो भवति, यस्तु द्रव्यतः कि ञ्चिदारम्भजन्योऽल्पीयानशुभबन्धः स चाल्पतरत्वाद्व्यक्त्या तञ्जन्यफलानुदयात् तत्कर्मवर्गणानामतिरूक्षत्वेन तत्क्षणादेव विलयाच्च न विवक्ष्यते, अत एव किञ्चित्सारम्भोऽपि जिनपूजालक्षणो द्रव्यस्तवो जिनैः श्रावकाणामनुज्ञातः, यदागमः- “ अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दबथए कूवदिट्ठे तो ॥ | १ || "त्ति श्रीआव० नि० (आ० भा० १९६) ननु तर्हि | द्रव्यस्तवे कूपदृष्टान्तो न युक्तः, तत्र कूपखननानन्तरमेव जलनिर्गमे मलापगमः, अत्र पूजां कुर्वत एवारम्भसंभवमालिन्यापगम इति | चेत्, मैवं, कूपखननजनितं मालिन्यं कूपजलेनैवापनीयते इत्येवंरूपेण देशत एव दृष्टान्तात्, नहि दृष्टान्तदाष्टन्तिकयोः सर्वधर्मसाधर्म्य केनापि दृष्टं श्रुतं वा, तथा जगद्वयंवहाराभावाद्, अन्यथा द्वयोरेकत्वापच्या उपमानोपमेययोरेव हान्यापत्तेः, तस्माच्छ्रावकधर्मः सावद्य इति निष्ठुरवचनं न वक्तव्यं, किंतु सारम्भः श्रावकधर्म इति वक्तव्यं, निरारम्भश्व श्रवणधर्म इति, अत एवागमे “दुविहे धम्मे पण्णत्ते, तं०- अगारधम्मे अणगारधम्मे"त्ति, न पुनः 'सावजधम्मे निरवजधम्मे' त्ति पाठः, यत्तु क्वचिद्रव्यस्तवे सावद्यत्वव्यपदेशः स | द्रव्यतः किञ्चिदारम्भजन्यरूक्षाल्परजः स्पर्शलक्षणमालिन्यनिर्देशपरो, न तु नरकादिगतिभोग्य तकनिर्देशपरोऽपि, ननु त्रिविधत्रिविधप्रत्याख्यानवतां साधूनां सारम्भो द्रव्यस्तवः कथमनुमोदनीयः ?, तद्गतारम्भस्याप्यनुमोदनापत्तेरितिचेत्, मैवं, सामायिकादिश्रावकधर्ममात्रस्याप्यननुमोदनीयत्वापत्तेः कृतसामायिकादीनामप्युद्दिष्टभोजित्वेनारम्भकलुषितत्वात् तस्मात्साधूनां तद्गतारम्भो नानुमोदनाविषयः, किंतु तज्जन्यः श्रावकधर्म एवेतिगाथार्थः ||३५|| अथ कुसुमादिपूजायाः वस्तुगत्या सावद्यत्वाभावेन साधुकर्त्तव्यतया कथं नानुज्ञेति पराशङ्कामुद्भाव्य तिरस्कुर्वन्नाह - Jain Educationa International For Personal and Private Use Only तिलकाचार्य खंडनं ।। १५३ ।। www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy