SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ MAN श्रीप्रवपनपरीक्षा श्विश्रामे ॥१५१॥ जिनाज्ञामाह-प्रतिष्ठितानां प्रतिमानां पूजनमितिबुद्ध्या-अहं जिनेन्द्रं पूजयामीतिधिया पूजा भवति,न पुनरप्रतिष्ठितानां प्रतिमानामपि, द्रव्यस्तवप्रतिष्ठाया वैयापत्तेः तादृशी च पूजा वीरेण-श्रीवीरजिनेन्द्रेण लिङ्गिना-साधुलिङ्गधारिणां निषिद्धा, कुत्र १-श्रीमहानिशीथे, मावस्तवौ तथाहि-"से भयवं! जे णं केइ साहू वा साहुणी वा निग्गंथे अणगारे दबत्थयं कुज्जा से णं किमालविजा ?, गोअमा! जे णं केइ साहू वा जाव दवत्थयं कुजा से णं अजएइ वा असंजएइ वा देवभोएइ वा देवञ्चगेइ वा जाव णं उम्मग्गपइट्ठिएइ वा दुझिअसीलेइ वा कुसीलेइ वा सच्छंदायरिएइ वा आलविजा" (सू. ३८) इतिश्रीमहानिशीथे पश्चमाध्ययने, ननु पूर्वमौपचारिकविनयरूपो द्रव्यस्तवः साधूनामप्युक्तः, इदानीं च श्रीमहानिशीथोक्तसम्मत्या सर्वथा द्रव्यस्तवो निषिद्धः, तथा च कथमन्योऽन्यं संगतिरिति । चेत् सत्यं, श्रीमहानिशीथोक्तोत्सर्गवचनस्यापवादिकविशेषवचनादन्यविषयकत्वान्न दोषः, तेन स्नानादिपूर्वकपुष्पादिमिः पूजामिप्रायेण द्रव्यस्तवस्य साधूनां निषिद्धत्वमिति बोध्यमितिगाथार्थः ॥३१॥ अथ चन्द्रप्रभाचार्योक्तमुपसंहरबाहइय चंदप्पहभणिओ दवत्थयहेउ दूसिओ किंची । अह तस्स पक्रखवाईतिलगविगप्पंपि दृसेमि ॥३२॥ इति-प्रागुक्तप्रकारेण चन्द्रप्रभाचार्यभणितो द्रव्यस्तवहेतुर्दूषितः, अथ तस्य-चन्द्रप्रभाचार्यस्य पक्षपातितिलकाचार्यविकल्पमपि दूषयाम इति गाथार्थः, भावार्थस्तु जिनप्रतिमाप्रतिष्ठा न साधुकृत्यं, द्रव्यस्तवत्वादित्यादिरचनादिरूपेण प्राग् प्रदर्शित इतिगाथार्थः। ॥३२॥ अथ तिलकाचार्यविकल्पमाहतिलगो कुवववतिलगोसावजत्तण सदकिचमिणं । इअ साहंतो साहइ अप्पस्सव मूढचकित्तं ॥३३॥ तिलक:-तिलकाचार्यः किंलक्षणः-'कुपक्षतिलक कुपाक्षिकाणां-स्तनिकागमिकादीनां तिलक इव, तत्पक्षपातित्वेन तल्ललाटे PAHIMANMITRAIIALIRAMI ॥१५ m ages Jan Education Interno For Personal and Private Use Only www.neborg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy