________________
द्रव्यभावस्तवौ
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१४६॥
DAHALNITAPAARAPARINEEN
महानाय स्यादित्यादि यदागमभणितं तत्सर्व सर्वविरतिमधिकृत्य बोध्यं, न चाणुविरतिमपि, एतब्याख्यान एव तथोपलम्भात् , लापनिकायामपि द्रव्यानभावार्चनयोः पूर्वाक्तयोरेवाधिकृत्वात् , तथा द्रव्यानापरस्योत्कर्षतोऽप्यच्युतोपपातः, भावार्चना | परस्य तु यावन्मोक्षावाप्तिः,यदागमः-"तंजहा-मेरुत्तुंगे मणिगणमंडिए कंचणमए परमरम्मे । नयणमणाणंदयरे पभूअविनाणसातिसए ॥५०॥ सुसिलिट्ठविसिद्वसुलट्ठच्छंदसुविभत्तसन्नि(भनिसुणि)वेसे । बहुसिंहपत्तघंटाधयाउले पवरतोरणसणाहे ॥५२।। सुविसालसुविच्छिण्णे पए पए पत्थिअवयरिसी(सिरी)ए। मघमघमघंतडझंतअगरुकप्पूरचंदणामोए ॥५२॥ बहुविहविचित्तबहुपुप्फमाइपूयारूहे सुपूए अ। निचपणच्चिरणाडयसयाउले महुरमुरवसद्दाले ॥५३॥ कुटुंतरासयजणसयसमाउले जिणकहाखित्तचित्ते । पकहतकहगणच्चंतछत्तगंधचतूरनिग्घोसे ॥५४॥ एमादिगुणोवेए पए पए सबमेइणीवडे । निअभुजविढत्तपुण्णज्झएण नायागएणं अत्थेण ॥५५॥ कंचणमणिसोवाणं थूमसहस्सूसिए सुवण्णतले। जो कारिज जिणहरे तओवि तवसंजमो अणंतगुणो ॥१॥५६॥ तवसंजमेण बहुभवसमजिअं पावकम्ममललेवं । निविऊणं अइरा अणंतसोक्खं वए मोक्खं ॥२॥ ॥५७॥ काउंपि जिणाययणेहिं मंडिअं सबमेअणीपटुं। दाणाइचउक्केणं सुटुवि गच्छेज अच्चुयगं ॥५८|| न परओगोयम ! गेहि"त्ति,परंपरओ० इत्यादि श्रीमहानिशीथे तृतीयाध्ययने,अत्र मेरुगिरिवदुच्चानित्यादिविशेषणविशिष्टान् सुवर्णमयप्रासादान कारयित्वाऽपि दानशीलतपोभावनाचतुष्केणापि अच्युतकल्पार्ध्व| पपातो निषिद्धः, तपःसंयमेन तु यावन्मोक्षप्राप्तिः, अतस्ततोऽपि तपःसंयमोऽधिकः, सच साधुमार्ग एव बोध्यो, न पुनः श्रावकमार्गान्तर्भूतः सामायिकपौषधादिरूपः, यतः श्रावकसंबन्धी तपःसंयमः दाणाइचउक्केणेतिपदेन श्रीमहानिशीथे भणितः, 'कंचणम|णिसोवाण'मिति गाथाव्याख्यायाम आस्तामन्यस्मादित्युपेक्षावचनेनैव प्रासादापेक्षया सामायिकधर्मस्यापकर्षत्वमेव सूचितम्,अन्यथा
INDIA
॥१४६॥
For Persona
Pivo