SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ द्रव्यभावस्तवौ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१४६॥ DAHALNITAPAARAPARINEEN महानाय स्यादित्यादि यदागमभणितं तत्सर्व सर्वविरतिमधिकृत्य बोध्यं, न चाणुविरतिमपि, एतब्याख्यान एव तथोपलम्भात् , लापनिकायामपि द्रव्यानभावार्चनयोः पूर्वाक्तयोरेवाधिकृत्वात् , तथा द्रव्यानापरस्योत्कर्षतोऽप्यच्युतोपपातः, भावार्चना | परस्य तु यावन्मोक्षावाप्तिः,यदागमः-"तंजहा-मेरुत्तुंगे मणिगणमंडिए कंचणमए परमरम्मे । नयणमणाणंदयरे पभूअविनाणसातिसए ॥५०॥ सुसिलिट्ठविसिद्वसुलट्ठच्छंदसुविभत्तसन्नि(भनिसुणि)वेसे । बहुसिंहपत्तघंटाधयाउले पवरतोरणसणाहे ॥५२।। सुविसालसुविच्छिण्णे पए पए पत्थिअवयरिसी(सिरी)ए। मघमघमघंतडझंतअगरुकप्पूरचंदणामोए ॥५२॥ बहुविहविचित्तबहुपुप्फमाइपूयारूहे सुपूए अ। निचपणच्चिरणाडयसयाउले महुरमुरवसद्दाले ॥५३॥ कुटुंतरासयजणसयसमाउले जिणकहाखित्तचित्ते । पकहतकहगणच्चंतछत्तगंधचतूरनिग्घोसे ॥५४॥ एमादिगुणोवेए पए पए सबमेइणीवडे । निअभुजविढत्तपुण्णज्झएण नायागएणं अत्थेण ॥५५॥ कंचणमणिसोवाणं थूमसहस्सूसिए सुवण्णतले। जो कारिज जिणहरे तओवि तवसंजमो अणंतगुणो ॥१॥५६॥ तवसंजमेण बहुभवसमजिअं पावकम्ममललेवं । निविऊणं अइरा अणंतसोक्खं वए मोक्खं ॥२॥ ॥५७॥ काउंपि जिणाययणेहिं मंडिअं सबमेअणीपटुं। दाणाइचउक्केणं सुटुवि गच्छेज अच्चुयगं ॥५८|| न परओगोयम ! गेहि"त्ति,परंपरओ० इत्यादि श्रीमहानिशीथे तृतीयाध्ययने,अत्र मेरुगिरिवदुच्चानित्यादिविशेषणविशिष्टान् सुवर्णमयप्रासादान कारयित्वाऽपि दानशीलतपोभावनाचतुष्केणापि अच्युतकल्पार्ध्व| पपातो निषिद्धः, तपःसंयमेन तु यावन्मोक्षप्राप्तिः, अतस्ततोऽपि तपःसंयमोऽधिकः, सच साधुमार्ग एव बोध्यो, न पुनः श्रावकमार्गान्तर्भूतः सामायिकपौषधादिरूपः, यतः श्रावकसंबन्धी तपःसंयमः दाणाइचउक्केणेतिपदेन श्रीमहानिशीथे भणितः, 'कंचणम|णिसोवाण'मिति गाथाव्याख्यायाम आस्तामन्यस्मादित्युपेक्षावचनेनैव प्रासादापेक्षया सामायिकधर्मस्यापकर्षत्वमेव सूचितम्,अन्यथा INDIA ॥१४६॥ For Persona Pivo
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy