SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ द्रव्य |भावस्तवा श्रीप्रवचनपरीक्षा विश्रामे ॥१४॥ कं तु मूलत एवोच्छिन्नसंकथं भवेद् , आस्तामन्यत् , साधुदानादिकमपि विलीयेत, वस्त्रादिदानाद्यपेक्षया सामायिकमेकं सुखसाध्यं महाफलं चेति विमुच्य को मृढात्मा दानादौ प्रर्वतत ?, न च साधुदानाद्यपेक्षया सामायिकं बहुफलं न भविष्यतीति शङ्कापि विधेया, यतो देवा अपि तीर्थकरसाधुदानादिरञ्जिता 'अहो दानमहोदान'मित्यादिहर्षप्रादुर्भूतवचोभितारमभिष्टुवन्तः कोटिशः कनकवृष्टिप्रमुखाणि पश्च दिव्यानि कृतवन्तः, न तथा क्वापि कदाचिदप्येकस्यापि सौवर्णिकस्य मोचनं सामायिकादौ कृतवन्त इति स्वयमेव पर्यालोच्यं, किंच-प्रासादप्रतिमादयो हि साध्वादीनां मोक्षाध्वगानामध्वनि धर्मप्रपाः,तासां च व्युच्छेदे कोटिशो जनानां धर्मपिपासितानामनुपकारितया महापातकमिति तदनुत्साहोऽपि न कर्त्तव्यः, तस्मात् यथाशक्ति यथोचितं यथावसरं च परस्पराबाधया | सईमपि धर्मानुष्ठानमनुष्ठेयं, नच सामायिकाद्यपेक्षया प्रवचनप्रभावना गरीयसी न भविष्यतीति शङ्कनीयं, प्रवचनप्रभावनाहेतवे सामायिककरणाभावस्याप्यनुज्ञातत्वाद् , यदागमः-"सो सड्ढो दुविहो-इड्डिंपत्तो अणिढिपत्तो अ, जो सो अणिदिपत्तो सो चेइघरे साहुसमीवे घरे पोसहसालाए वा जत्थ वा वीसमइ अच्छति वा निछावारो सवत्थ करेइ सई, चउसु ठाणेसु नियमा कायई, | तंजहा-चेइयघरे साहुमूले पोसहसालाए वा घरे वा,आवस्सयं करेंतो'त्ति इत्यादि यावत् 'साहुसकिखअंसामातितं करेति-करेमि भंते ! | सामाइअं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामित्तिकाऊण, जइ चेइआई अस्थि तो पढमं वंदति,साहूणं सगासाओ रयहरणं निसिजं वा मग्गति,अह घरे तो से उग्गहिरयहरणं अत्थि, तस्स असति पोत्तस्स अन्तेण,पच्छा इरिआवहिआए | पडिक्कमइ, पच्छा आलोइत्ता वंदति आयरिआदी जहारायणिआएत्ति,पुणोऽवि गुरुं वंदित्ता पडिलेहित्ता निविठ्ठो पुच्छति पढइ वा, एवं चेइएसुवि, असइ साहुचेइआणं पोसहसालाए सगिहे वा,एवं सामाइअं आवस्मयं वा करेति,तत्थ नवरि गमणं नत्थि, भणइ जा Sugi- ॥१४४॥ A Jan Education For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy