SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ NDI ALS द्रव्य. भावस्तवा श्रीप्रवबनपरीक्षा ३विश्रामे ॥१४३॥ Aam DURATI.HDHI PRITIALAI NAUpailu न पुनरौपाधिकः, अल्पोऽपि भावस्तवः पुनः कीदृशः?-'स्वरूपबहुकान्तः' स्वरूपेण-वस्तुस्वभावेन बहुकान्तः-अतिशयेन मनोहर ,द्रव्यस्तवापेक्षयाऽतिसुन्दर इत्यर्थः,अथ द्रव्यस्तवभावस्तवयोरल्पानल्पत्वज्ञापनाय दृष्टान्तमाह-'रययामए'त्यादि,रजतं-रूप्यं तन्मयः-तनिष्पनो यो गजो-हस्ती तस्य काश्चननयनं-सुवर्णमयलोचनं तद्वत् , रूप्यमयहस्तिनो हेममयलोचनकल्पो भावस्तवः श्रावकाणामित्यर्थः, अयं भावः-देशविरतिलक्षणो धर्मस्तावद्गजतुल्यः, स च द्रव्यस्तवभावस्तवाभ्यां विभज्यमानो रजतशरीरतुल्यो द्रव्यस्तवः, भावस्तवः पुनः काञ्चनलोचनसदृशः, काञ्चनलोचनमपि न सर्वात्मना, किंतु काञ्चनरसरसितत्वेन काञ्चनलोचनमि| वावभासमानं ग्राह्यम् , अन्यथा साधुश्रावकधर्मयोरल्पतरमेवान्तरं स्याद्, विद्यते च महद् , एवं च सति यद्यपि स्वभावतः | सुवर्णमतिसुन्दरं भवति तथाप्युक्तदृष्टान्तरीत्या नयनप्रमाणं सुवर्ण गजशरीरतुल्यस्य रजतपुञ्जस्य मूल्यं न लभते, तस्मात्स्व| भावत उत्तमत्वेऽपि मूल्यमाश्रित्यानुत्तमत्वमेव, खल्पत्वाद् , एवं श्रावकधर्मे बहुवित्तव्ययायाससाध्यप्रासादप्रतिमाप्रतिष्ठायात्रा| साधम्मिकवात्सल्यादिलक्षणो द्रव्यस्तवो भूयस्त्वात् प्रवचनोत्सर्पणादिहेतुत्वादन्येषां चाभिन्नग्रन्थिकानामनुमोदनादिना ग्रन्थिभेद| हेतुत्वाद्भिनग्रन्थिनां चोत्साहप्रवर्द्धनेन बोधेनॆर्मल्यहेतुत्वात्पूज्यपूजाप्रवृत्तिहेतुत्वाद्धर्मानभिमुखीभूतानामपि धर्माभिमुखीकरणहेतुत्वा|दित्याद्यनेकहेतुभिर्यथा सुगतिसाधको भवति न तथा सामायिकादि, यतः सामायिकेऽपि साध्वनुकृतिमात्रेणैव भावस्तवत्वात् स्वभावत उत्तमत्वेऽप्यल्पत्वादल्पप्रयाससाध्यत्वादल्पर्द्धिकप्रभृतिभिरपि कर्तुं शक्यत्वाच्च, नचैवं सामायिकादिकरणे निरुत्साहता भविप्यतीतिशङ्कनीयं, यतो महति प्रासादादिद्रव्यस्तवे सामर्थ्याभावाद्यदि सामायिकादिकमपि न करोति तर्हि तेनापि वश्चितः सन्नुभयभ्रष्टो भवति, किंच-यदि सामायिकादावुत्साहप्रवृद्ध्यर्थ प्रासादाद्यपेक्षया सामायिकादौ भूयान् लाभ उपदिश्यते तर्हि प्रासादादि HITIANILEANI ॥५३॥ Jan Educationa internate For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy