SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ मावस्तवो m श्रीप्रकचनपरीक्षा ३विश्रामे ॥१२॥ meaninmlHUMINATumsh भावस्तवः, इतर:-कुसुमादिभिर्जिनपूजा 'दव्युत्ति पदैकदेशे पदसमुदायोपचाराद्रव्यस्तव इति व्यवहारो बहुत्वमधिकृत्यैव, यतः । सामायिकवान् श्रावको बाह्यवृत्या भूयोभिरनुष्ठानैः साधुसमानो दृश्यते, अत एव कृतसामायिकः श्रावकः साधूपमामपि लभते, यदागमः-"सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा। एएहिं कारणेहिं बहुसो सामाइअं कुज॥शात्ति" (आव. ०२० नि. ८०१) श्रीआवश्यकनि०, न चैवं वस्तुगत्या श्रावकधर्मस्यारम्भकलुषितत्वेन केवलं द्रव्यस्तवत्वमेव भविष्यतीति शङ्कनीय, द्रव्यस्तवभावस्तवयोरन्योऽन्यानुविद्धत्वेन प्रागेव भणितत्वात् , किंच-सामायिकादौ क्रियामधिकृत्य साध्वनुकृतिमात्रेण व्यवहारविषयो भावस्तवः, सर्वविरतिमतामुपष्टम्भकत्वेन कारितानुमतिरूपो वस्तुगत्या भावस्तवः श्रावकाणामित्यल्पत्वं, बहुत्वं च 'निअदवथया' इत्यादिगाथाभिर्गजदृष्टान्तेन वक्ष्यत इतिगाथार्थः ॥२०॥ अथ श्रावकाणां द्रव्यस्तव एवेत्यत्र व्यवहारे युक्त्यन्तरमाहदवथओ खलु राया तयणुचरो सावयाण भावथओ। समणाणं विवरीआ पहाणभावेण ववहारो॥२१॥ श्रावकाणां खलुः-अवधारणे द्रव्यस्तव एव राजा-भूपतिस्तदनुचरो-द्रव्यस्तवलक्षणस्य राज्ञोऽनुचरः-सेवको भावस्तवः, श्रमणानां, तु गम्यः, साधूनां तु विपरीतौ-राजा भावस्तवः तदनुचरो द्रव्यस्तय इति, व्यवहारस्तावत् प्रधानभावेनेतिकृत्वा श्रावकधर्मो द्रव्यस्तव एव,साधुधर्मो भावस्तव एवेति व्यवहारो न दोषावहो, लोकेऽपि राजा गच्छतीत्यादिर्व्यवहारः स्फुट एवेति गाथार्थः | | ॥२१॥ अथ श्रावकमार्गे भूयान् द्रव्यस्तवोऽल्पीयांश्च भावस्तव इति प्रदर्शनाय सदृष्टान्तां गाथामाह नियदवथया अप्पो सहावसिद्धो सरूवबहुकतो । रययामयगयकंचणनयणं व गिहीण भावथओ॥२२॥ गृहिणां-श्रावकाणां स्वकीयद्रव्यस्तवाद्भावस्तवोऽल्पः-स्तोकः, किंलक्षणः?-स्वभावसिद्धः, श्रावकधर्मस्य तादृक् स्वभाव एव, ॥१४२॥ In Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy