________________
millIDHI
I
श्रीप्रवचनपरीक्षा ३विश्राम ॥१३९॥
N E
a al
ATHIMAmaintam
maiIALHAAll
UNLIM I RITHILI
णाणाइविणयविहिणो चउहा उवयारविणयरूवो जो। सो दवथयाणण्णो कायवो सबसाहणं ॥१८॥
श्रावकप्रति'ज्ञानादीनां' ज्ञानदर्शनचारित्रोपचाररूपाणां विनयविधयश्चतुर्दा,तत्रोपचारो-लोकव्यवहारः पूजा वा प्रयोजनमस्येत्यौपचारिकोष्ठाप्रतिषेधः -भक्तिरूपो यः स 'द्रव्यस्तवानन्यः' द्रव्यस्तवादन्यो न भवति,द्रव्यस्तव एवेत्यर्थः,स च साधूनां कर्त्तव्यः कर्तव्यतया जिनैरूपदिष्टः,यदुक्तं-"जं च चउद्धा भणिओ विणओ उवयारिओ अ जो तत्थ। सो तित्थयरे नियमान होइ दबत्थया अण्णोशाएअस्स उ संपाडणहेऊ तह हंदि वंदणाएवि। पूअणमाउच्चारणमुववणं होइ जइणोऽबि॥२॥ इति पश्चाशके (२८१-२८२) (पंच०१२१९-२०) । एतवृत्तिर्यथा 'जं च च०' व्याख्या-यद्-यस्मात्कारणात् , चशब्द उपपत्यन्तरसमुच्चयार्थः, चतुर्दा-चतुर्भिः प्रकारैः ज्ञानदर्शनचारित्रोपचारलक्षणैर्भणितः-साधूनां विधेयतया वर्णितोविनयसमाध्यध्ययनादौ विनयः-कर्मविनयनसमर्थोऽनुष्ठानविशेषः, 'तत्थ'त्ति तत्र-तेषु चतुर्पु विनयेषु मध्ये उपचारो-लोकव्यवहारः पूजा वा प्रयोजनमस्येति औपचारिको-भक्तिरूपः,तुशब्दः पुनरर्थे, य इति विनयःस-इत्यसौ तीर्थकरे-अर्हद्विषये नियमाद्-अवश्यंभावेन न भवति-न वर्तते द्रव्यस्तवात्-पूजादेः अन्यः-अपरो, द्रव्यस्तव एवासावितिभावः,तस्माद्रव्यस्तवानुविद्धो भावस्तव इति प्रकृतम् ।। औपचारिकविनयस्वरूपं चेदं-"तित्थयरसिद्धकुलगणसंघकिरिअधम्मणाणणाणीणं । आयरियथेरुवज्झायगणीणं तेरस पयाणि ॥११॥ अणसायणा य१ भत्तीर बहुमाणो३ तहय वण्णसंजलणा४। तित्थयराई तेरस चउग्गुणा हुंति बावण्णा।।२।। (दश०नि० ३२७-८) इति गाथार्थः। यदि द्रव्यस्तवादन्यो नासौ ततः किमित्याह-'एअस्स द.' व्याख्या-एतस्य तु-एतस्यैव द्रव्यस्तवरूपौपचारिकविनयस्य 'संपादनहेतुः' संपादनार्थ 'तह चेव'त्ति तथैव-तेनैव प्रकारेण कायोत्सर्गकरणलक्षणेन वन्दनायां-चैत्यवन्दनायां, तुशब्दः पूरणे, 'पूजनाधुधारणं' पूजाप्रभृतिपदामिधानम् , ॥१३॥
AIMINAIHARIHARISHAILERTISERIES
Jan Education Interbon
For Personal and Private Use Only
www.jainelibrary.org