SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ millIDHI I श्रीप्रवचनपरीक्षा ३विश्राम ॥१३९॥ N E a al ATHIMAmaintam maiIALHAAll UNLIM I RITHILI णाणाइविणयविहिणो चउहा उवयारविणयरूवो जो। सो दवथयाणण्णो कायवो सबसाहणं ॥१८॥ श्रावकप्रति'ज्ञानादीनां' ज्ञानदर्शनचारित्रोपचाररूपाणां विनयविधयश्चतुर्दा,तत्रोपचारो-लोकव्यवहारः पूजा वा प्रयोजनमस्येत्यौपचारिकोष्ठाप्रतिषेधः -भक्तिरूपो यः स 'द्रव्यस्तवानन्यः' द्रव्यस्तवादन्यो न भवति,द्रव्यस्तव एवेत्यर्थः,स च साधूनां कर्त्तव्यः कर्तव्यतया जिनैरूपदिष्टः,यदुक्तं-"जं च चउद्धा भणिओ विणओ उवयारिओ अ जो तत्थ। सो तित्थयरे नियमान होइ दबत्थया अण्णोशाएअस्स उ संपाडणहेऊ तह हंदि वंदणाएवि। पूअणमाउच्चारणमुववणं होइ जइणोऽबि॥२॥ इति पश्चाशके (२८१-२८२) (पंच०१२१९-२०) । एतवृत्तिर्यथा 'जं च च०' व्याख्या-यद्-यस्मात्कारणात् , चशब्द उपपत्यन्तरसमुच्चयार्थः, चतुर्दा-चतुर्भिः प्रकारैः ज्ञानदर्शनचारित्रोपचारलक्षणैर्भणितः-साधूनां विधेयतया वर्णितोविनयसमाध्यध्ययनादौ विनयः-कर्मविनयनसमर्थोऽनुष्ठानविशेषः, 'तत्थ'त्ति तत्र-तेषु चतुर्पु विनयेषु मध्ये उपचारो-लोकव्यवहारः पूजा वा प्रयोजनमस्येति औपचारिको-भक्तिरूपः,तुशब्दः पुनरर्थे, य इति विनयःस-इत्यसौ तीर्थकरे-अर्हद्विषये नियमाद्-अवश्यंभावेन न भवति-न वर्तते द्रव्यस्तवात्-पूजादेः अन्यः-अपरो, द्रव्यस्तव एवासावितिभावः,तस्माद्रव्यस्तवानुविद्धो भावस्तव इति प्रकृतम् ।। औपचारिकविनयस्वरूपं चेदं-"तित्थयरसिद्धकुलगणसंघकिरिअधम्मणाणणाणीणं । आयरियथेरुवज्झायगणीणं तेरस पयाणि ॥११॥ अणसायणा य१ भत्तीर बहुमाणो३ तहय वण्णसंजलणा४। तित्थयराई तेरस चउग्गुणा हुंति बावण्णा।।२।। (दश०नि० ३२७-८) इति गाथार्थः। यदि द्रव्यस्तवादन्यो नासौ ततः किमित्याह-'एअस्स द.' व्याख्या-एतस्य तु-एतस्यैव द्रव्यस्तवरूपौपचारिकविनयस्य 'संपादनहेतुः' संपादनार्थ 'तह चेव'त्ति तथैव-तेनैव प्रकारेण कायोत्सर्गकरणलक्षणेन वन्दनायां-चैत्यवन्दनायां, तुशब्दः पूरणे, 'पूजनाधुधारणं' पूजाप्रभृतिपदामिधानम् , ॥१३॥ AIMINAIHARIHARISHAILERTISERIES Jan Education Interbon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy