SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१३॥ wildliHISHIRisalmnirmiti DAII-IIINDIHITSLIMITALIRAPARAN स्त्वेवं कायोत्सर्गे मुनीनामपि 'वंदणवत्तिआए इत्यादिसिद्धान्तः, यदुक्तं-"तंतंमि वंदणाए पूआसकारहेउमुस्सग्गे। जइणोऽविड निदियो । सो पुण दबत्थयसरूवो ॥१॥" इति गाथार्थः॥१६॥ अथाऽऽस्तां साधुः,जिनेन्द्रस्याप्यनुमोदनालक्षणो द्रव्यस्तवोऽस्तीति दर्शयति ठाप्रतिषेधः किंचणजणो दूरे बलिपमुहं जिणवराणमोसरणे । अणिसेहा अणुमोअणमाइअविसओ अ दवथओ॥१७॥ ___ 'अन्यजनो जिनेन्द्रापेक्षयाऽन्यः साधुजनो दूरे आस्तां, साधुजनस्यानुमोदना तु भवत्येव, परं जिनेन्द्रस्यापीत्यर्थः, तत्कथमित्याह-'बली' त्यादि, समवसरणे बलिप्रमुखमनिषेधादनुमोदनाविषयो भवति, स च द्रव्यस्तव एव, यदुक्तं-"ओसरणे बलिमाई| | णवेह जं भगवयावि पडिसिद्ध। तो एस अणुण्णाओ उचिआणं गम्मई तेण॥१॥ण य भगवं अणुजाणइ जोगं मोक्खविगुणं कयाईवि। नय तयणुगुणोवि तओ बहमेओ होइ अण्णेसि ॥२॥ इति पश्चाशके (२७५-२७६) (पंच. १२१३-१४) 'ओसरणे'त्ति समवसरणे-देवसंस्कृतभगवयाख्यानभूमौ बल्यादि-उपहारप्रभृति,आदिशब्दाद्गन्धमाल्यादि (ल्यगीत) वाद्यपरिग्रहः,'न' नैव,चशब्दो द्रव्यस्तवादन्यस्य समर्थनकारणान्तरस्य समुच्चयार्थः'इह' आगमे लोके वा 'यद्'यस्मात्कारणाद्भगवतापि-जिनेनापि,तेन हि किल नि| रतिचारचारित्रितया निषेधनीयं स्यादित्यपिशब्दार्थः, [न] प्रतिषिद्धं-न] निवारितं 'ता'इति ता-तस्मात्कारणादेषः-द्रव्यस्तवो, | बल्यादिविधानस्य द्रव्यस्तवत्वाद् ,अनुज्ञातोऽनुमत इति गम्यते-अवसीयते, 'अप्रतिषिद्धमनुमत मितिवचनाद् ,उचितानां-तद्योग्यानां | गृहस्थानां,राजादीनामित्यर्थः,तेन भगवता-जिनेनेति, आह च-"राया व रायमच्चो तस्सासइ पउरजणवओ वावि । दुब्बलिखंडिअबलिछडिअतंदुलाणाढयं कलमा ॥१॥ भाइअपुणाणिआणं अखंडफुडिआण फलगसरिआणं । कीरइ बली सुराविअ तत्थेव छुहंति गंधाई ॥२।। (आव०नि-५८४-५) इत्यादीतिगाथार्थः ॥१७॥ अथ क्वचित्कर्त्तव्यरूपोऽपि द्रव्यस्तवो जिना ति दर्शयति- ॥१३॥ H INDIP Jan Education Intebon For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy