________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१३॥
wildliHISHIRisalmnirmiti
DAII-IIINDIHITSLIMITALIRAPARAN
स्त्वेवं कायोत्सर्गे मुनीनामपि 'वंदणवत्तिआए इत्यादिसिद्धान्तः, यदुक्तं-"तंतंमि वंदणाए पूआसकारहेउमुस्सग्गे। जइणोऽविड निदियो । सो पुण दबत्थयसरूवो ॥१॥" इति गाथार्थः॥१६॥ अथाऽऽस्तां साधुः,जिनेन्द्रस्याप्यनुमोदनालक्षणो द्रव्यस्तवोऽस्तीति दर्शयति
ठाप्रतिषेधः किंचणजणो दूरे बलिपमुहं जिणवराणमोसरणे । अणिसेहा अणुमोअणमाइअविसओ अ दवथओ॥१७॥ ___ 'अन्यजनो जिनेन्द्रापेक्षयाऽन्यः साधुजनो दूरे आस्तां, साधुजनस्यानुमोदना तु भवत्येव, परं जिनेन्द्रस्यापीत्यर्थः, तत्कथमित्याह-'बली' त्यादि, समवसरणे बलिप्रमुखमनिषेधादनुमोदनाविषयो भवति, स च द्रव्यस्तव एव, यदुक्तं-"ओसरणे बलिमाई| | णवेह जं भगवयावि पडिसिद्ध। तो एस अणुण्णाओ उचिआणं गम्मई तेण॥१॥ण य भगवं अणुजाणइ जोगं मोक्खविगुणं कयाईवि। नय तयणुगुणोवि तओ बहमेओ होइ अण्णेसि ॥२॥ इति पश्चाशके (२७५-२७६) (पंच. १२१३-१४) 'ओसरणे'त्ति समवसरणे-देवसंस्कृतभगवयाख्यानभूमौ बल्यादि-उपहारप्रभृति,आदिशब्दाद्गन्धमाल्यादि (ल्यगीत) वाद्यपरिग्रहः,'न' नैव,चशब्दो द्रव्यस्तवादन्यस्य समर्थनकारणान्तरस्य समुच्चयार्थः'इह' आगमे लोके वा 'यद्'यस्मात्कारणाद्भगवतापि-जिनेनापि,तेन हि किल नि| रतिचारचारित्रितया निषेधनीयं स्यादित्यपिशब्दार्थः, [न] प्रतिषिद्धं-न] निवारितं 'ता'इति ता-तस्मात्कारणादेषः-द्रव्यस्तवो, | बल्यादिविधानस्य द्रव्यस्तवत्वाद् ,अनुज्ञातोऽनुमत इति गम्यते-अवसीयते, 'अप्रतिषिद्धमनुमत मितिवचनाद् ,उचितानां-तद्योग्यानां | गृहस्थानां,राजादीनामित्यर्थः,तेन भगवता-जिनेनेति, आह च-"राया व रायमच्चो तस्सासइ पउरजणवओ वावि । दुब्बलिखंडिअबलिछडिअतंदुलाणाढयं कलमा ॥१॥ भाइअपुणाणिआणं अखंडफुडिआण फलगसरिआणं । कीरइ बली सुराविअ तत्थेव छुहंति गंधाई ॥२।। (आव०नि-५८४-५) इत्यादीतिगाथार्थः ॥१७॥ अथ क्वचित्कर्त्तव्यरूपोऽपि द्रव्यस्तवो जिना ति दर्शयति- ॥१३॥
H
INDIP
Jan Education Intebon
For Personal and Private Use Only
www.
byorg