SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ३ विश्रामे ॥१३७॥ 'दवत्थउत्तिकाउं पट्ठकिच न साहुणो सम्मं । अण्णाणमूलमूलं वयणमिणं भणइ मूहमणो ॥ १५ ॥ द्रव्यस्तव इतिकृत्वा साधूनां प्रतिष्ठाकृत्यं न सम्यग् न युक्तमिति, इदं वचनं मूढमनाश्चन्द्रप्रभाचार्यो भणति, तद्वचनं की? - 'अज्ञानमूलमूलम्' अज्ञानमूलं - ज्ञानावरणीयं कर्म तस्यापि मूलं - मोहनीयं, तदप्यभिनिवेशरूपं मिथ्यात्वमोहनीयं बोध्यं सर्वे| पामपि कर्मणां मोहनीयमूलकत्वाद्, अज्ञानमूलमूलमिति अभिनिवेशमिध्यात्वमूलकमित्यर्थ इति गाथार्थः ॥ १५ ॥ अथ तथा वक्तुर्मूढत्वं कुत इत्याह teresa समए पडिसिद्धो सङ्घहा न साहूणं । अणुमोअणाइरूवो काउस्सग्गे मुणीणपि ॥ १६ ॥ 'समये' जिनशासने साधूनां द्रव्यस्तवः सर्वथा न प्रतिषिद्धः, यतोऽनुमोदनादिरूपः कायोत्सर्गे मुनीनामपि भणितः - वंदन| वत्तिआए पूअणवत्तिआए सक्कारवत्तिआए इति वचनैरनुमोदनालक्षणो द्रव्यस्तवः साधूनामप्यागमे भणितः, स च तेनाज्ञेन न ज्ञातः, न च द्रव्यस्तवोऽनुमोदनारूपो भावस्तवो भविष्यतीतिशङ्कनीयं द्रव्यस्तवोऽपि कृतकारितानुमतिभिर्विभजनीयः, तथा चानुमोदनारूपोऽपि द्रव्यस्तवो भवत्येव, अयं भावः केवलो द्रव्यस्तवः कस्यापि न संभवति, न वा केवलो भावस्तवोऽपि, किंत्वन्योऽन्यानुसमनुविद्ध एव यदुक्तं - "दवत्थयभावत्थयरूवं एअपि होइ दट्ठवं । अण्णुण्णसमणुविद्धं निच्छयओ भणिअविसयं तु ॥ १ ॥ (१२०९) इति पञ्चवस्तुके, तेन भव्यविधिना पुष्पादिकृतां जिनेन्द्रपूजामालोक्य तत्कर्तुरुत्साहप्रवर्द्धनार्थं पूजाजन्यफलप्राप्त्यर्थं च धन्योऽयं | जिनेन्द्रपूजाकर्तेत्यादिवचोभिरनुमोदनालक्षणोऽभितो द्रव्यस्तवः साधूनामपि, यदुक्तं - "जइणोवि हु - दवत्थय भेओ अणुमोअणेण अत्थिति । एवं च इत्थ णेअं इअ सुद्धं तंतजुतीए ॥१॥ (१२१०) इति 'तंतजुत्ती 'ति तंत्रयुक्या- सिद्धान्तयुक्या, तन्त्रयुक्ति Jain Education International For Personal and Private Use Only श्रावकप्रति ठाप्रतिषेधः १७ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy