SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा श्विश्रामे ॥१३॥ श्रावकप्रतिष्ठाप्रतिषेधः M DD केवल्यादिनिम्मितं, तथाहि "केवल्येष स्वयंबुद्धः, श्वेताम्बरशिरोमणिः । कर्ता प्रतिष्ठा कोऽप्येष, पुण्यानामुदयस्तव ॥१॥ तत- श्वावन्तिनाथेन, प्रार्थितः कपिलो मुनिः। प्रत्यष्ठात्प्रतिमा मन्त्रपूर्व चूर्ण विनिक्षिपन् ॥२॥" इति श्रीहेमाचार्यकृतश्रीमहावीरच|रित्रे११ सर्गे,तथा "प्रतिष्ठाप्य जिनेन्द्राणां,प्रतिमा निम्मिता नवाः। विधिना मरिमन्त्रेण,गुरुणा ब्रह्मचारिणा॥१॥ इति सम्यक्त्वकोमुद्यां तृतीयप्रस्तावे तृतीयकथायां,तथा "प्रतिष्ठामहतां यो हि,कारयेत्सरिमन्त्रतः। सोर्हत्प्रतिष्ठां लभते,यथा वापस्तथा फलम्॥१॥ इति बृहच्छत्रुञ्जयमाहात्म्ये, तथा "सर्वतीर्थोदकैः सवौंषधीभिर्देवताहृतैः । शास्त्रोक्तविधिना भूपः, प्रतिष्ठामप्यकारयत् ॥१॥ |वासाक्षताः सूरिमन्त्रेणाभिमन्व्य पवित्रिताः । क्षिप्ता ध्वजेषु दण्डेषु, चैत्यबिम्बेषु सूरिभिः ॥२॥ इति वि० सं०४७७ वर्षे निष्पने | श्रीशत्रुञ्जयमाहात्म्ये लघुनि, तथा तत्रैव-तत्र "एवं सिंहनिषादाख्यं, प्रासादं भरताधिपः। कारयित्वा प्रतिष्ठाप्य, जिनांश्चापूजय ततः ॥१॥ इति श्रीश० अष्टापदप्रासादप्रतिष्ठाधिकारे, एवमनेकेष्वपि चरित्रेषु भरतादीनां श्रीनाभसूरिश्रीविद्यासागरसूरिप्रभृति|मिः प्रतिष्ठा कारयितृत्वेन प्रयोगा दृश्यते,न पुनः स्वयं प्रतिष्ठाकर्त्तत्वेनेति । तथा जीर्णप्रतिमास्वपि 'श्रीजगत्सूरिभिः प्रतिष्ठितं | श्रीमहावीरं विम्ब'मित्यादिरूपेण सूरीणां विम्बानां च नामपरावृत्यापि सरिरेवोपलभ्यते, न पुनः क्वाप्यमुकश्रावकेणेदं बिम्ब प्रति|ष्ठितमित्याधुपलभ्यते, एवं प्रासादप्रशस्त्यादावपि बोध्यम् , एवं विधिवादचरितवादाभ्यां प्रतिष्ठा मुनिकार्यत्वेनैव सिद्धा, न चैवं | पूर्व कथञ्चिच्छ्रावककृत्यत्वेनाप्युक्ता तथा चासंगतिरिति शङ्कनीय, वस्तुगत्याऽन्त्यक्रियैव फलवतीतिकृत्वा सूरिकृतनेत्रोन्मीलनादिक्रियैव प्रतिष्ठोच्यते, सा चोक्तप्रकारेण मूरिकृत्यत्वेनैवागमसिद्धा, सा च तवाभिप्रायेण भावस्तवतयैवाविवादेन साधुकर्त्तव्यतया प्रतिष्ठा सिद्धतीष्टापत्तिरस्माकमिति गाथार्थः॥१४॥ अथ द्रव्यस्तवत्वेन हेतुना प्रतिष्ठाकृत्यं साधोनोंचितमितिवचनं कीगित्याह HARITRIPRACTI ॥१३॥ For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy