________________
श्रावकप्रतिष्ठाप्रतिषेधः
श्रीप्रवचनपरीक्षा विश्रामे ॥१३५॥
इदानीमेव किश्चिद्दर्शयिष्यते, अत्र तव वचनादिति भणनेनास्माकं तु जिनाज्ञया द्रव्यस्तवत्वेऽपि साधुकर्त्तव्यताया अनपायादित्यग्रे दर्शयिष्यते इति ज्ञापनार्थमितिगाथार्थः ॥१३॥ अत्र नेत्रोन्मीलनादिकं तु मुनिकृत्यमेवेति दर्शयति
मुणिकजं पुण हरिभद्दओमासाईपइट्ठकप्पेसु । विहिवाए चरिए पुण केवलिकविलाइनिम्मविअं ॥१४॥ मुनिकार्य पुनः श्रीहरिभद्रोमास्वातिवाचकप्रतिष्ठाकल्पेषु, उपलक्षणाद्वहुवचनाच्च श्रीसिद्धसेनदिवाकरश्रीपादलिप्तसमुद्रसूरिकृतप्रतिष्ठाकल्पेष्वपि, मन्त्रन्यासनेत्रोन्मीलनादिकं सूरिः कुर्यादित्येवंरूपेण विधेरुक्तत्वात् , तथाहि-"तो इठं संपन्ने हेमसिलागाइमंतविहिपुवं । जिणनेत्तुम्मीलणयं करेज्ज वणं निसंतित्था ॥१॥ अच्छीनिलाडसंधिसु हिअएवि अ सिरपयाइए वण्णे । | रययस्स वट्टिआए गहिअमहू थिरमणो सूरी॥२॥ इतिश्रीहरिभद्रमूरिकृतप्रतिष्ठाकल्पे,तथा “रूप्यकच्चोलकस्थेन,शुचिना मधुसर्पिषा । (तन्) नेत्रोन्मीलनं कुर्यात् , सरिः स्वर्णशिलाकये ॥१॥"ति श्रीउमास्वातिवाचकप्र०, तथा "थुइदाण१ मंतनासो२, इति श्रीपादलिप्तसूरिप्र० तथा 'सदसेण धवलवत्थेण वेढिअं वासधूववत्थेहि । अहिमंतिउं तिवारं सूरिणा सूरिमंतेणं ॥१॥" इति श्रीसमुद्रसूरिः, तथा 'मूरिः प्रतिष्ठां कुर्यादिति निर्वाणकलिकायामित्यादिप्रतिष्ठाकल्पवचनात्साधुकृत्यं विधिदेनव सिद्धं, तथा "निप्फाइअ जयणाए जिणभवणं सुंदरं तहिं बिंबं। विहिकारिअमह विहिणा पइविजा असंभंतो ॥१॥ (११२९) इति पश्चवतुकसूत्रे, अस्या वृत्तिः-निष्पाद्य यतनया-परिणतोदकादिग्रहणरूपया 'जिनभवनं' जिनायतनं सुन्दरं 'तत्र' भवने विम्ब भगवतो विधिकारितं सद् अथच विधिना वक्ष्यमाणेन प्रतिष्ठापयेद् असंभ्रान्तः-अनाकुलः समिति गाथार्थः" इतिश्रीहरिभद्रसूरिकृतवृत्तौ पत्रे |१०४, अत्रापि विधिवादेन श्रावकस्य प्रतिष्ठापनमुक्तं, तथा चरितानुवादेनापि यथा 'चरिए पुणे त्यादि, चरितानुवादे कपिल
CRUIPMARRIA magar
॥१३५॥
PAM
Jan Education Interior
For Personal and Private Use Only
www.jainelibrary.org