SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रावकप्रतिष्ठाप्रतिषेधः श्रीप्रवचनपरीक्षा विश्रामे ॥१३५॥ इदानीमेव किश्चिद्दर्शयिष्यते, अत्र तव वचनादिति भणनेनास्माकं तु जिनाज्ञया द्रव्यस्तवत्वेऽपि साधुकर्त्तव्यताया अनपायादित्यग्रे दर्शयिष्यते इति ज्ञापनार्थमितिगाथार्थः ॥१३॥ अत्र नेत्रोन्मीलनादिकं तु मुनिकृत्यमेवेति दर्शयति मुणिकजं पुण हरिभद्दओमासाईपइट्ठकप्पेसु । विहिवाए चरिए पुण केवलिकविलाइनिम्मविअं ॥१४॥ मुनिकार्य पुनः श्रीहरिभद्रोमास्वातिवाचकप्रतिष्ठाकल्पेषु, उपलक्षणाद्वहुवचनाच्च श्रीसिद्धसेनदिवाकरश्रीपादलिप्तसमुद्रसूरिकृतप्रतिष्ठाकल्पेष्वपि, मन्त्रन्यासनेत्रोन्मीलनादिकं सूरिः कुर्यादित्येवंरूपेण विधेरुक्तत्वात् , तथाहि-"तो इठं संपन्ने हेमसिलागाइमंतविहिपुवं । जिणनेत्तुम्मीलणयं करेज्ज वणं निसंतित्था ॥१॥ अच्छीनिलाडसंधिसु हिअएवि अ सिरपयाइए वण्णे । | रययस्स वट्टिआए गहिअमहू थिरमणो सूरी॥२॥ इतिश्रीहरिभद्रमूरिकृतप्रतिष्ठाकल्पे,तथा “रूप्यकच्चोलकस्थेन,शुचिना मधुसर्पिषा । (तन्) नेत्रोन्मीलनं कुर्यात् , सरिः स्वर्णशिलाकये ॥१॥"ति श्रीउमास्वातिवाचकप्र०, तथा "थुइदाण१ मंतनासो२, इति श्रीपादलिप्तसूरिप्र० तथा 'सदसेण धवलवत्थेण वेढिअं वासधूववत्थेहि । अहिमंतिउं तिवारं सूरिणा सूरिमंतेणं ॥१॥" इति श्रीसमुद्रसूरिः, तथा 'मूरिः प्रतिष्ठां कुर्यादिति निर्वाणकलिकायामित्यादिप्रतिष्ठाकल्पवचनात्साधुकृत्यं विधिदेनव सिद्धं, तथा "निप्फाइअ जयणाए जिणभवणं सुंदरं तहिं बिंबं। विहिकारिअमह विहिणा पइविजा असंभंतो ॥१॥ (११२९) इति पश्चवतुकसूत्रे, अस्या वृत्तिः-निष्पाद्य यतनया-परिणतोदकादिग्रहणरूपया 'जिनभवनं' जिनायतनं सुन्दरं 'तत्र' भवने विम्ब भगवतो विधिकारितं सद् अथच विधिना वक्ष्यमाणेन प्रतिष्ठापयेद् असंभ्रान्तः-अनाकुलः समिति गाथार्थः" इतिश्रीहरिभद्रसूरिकृतवृत्तौ पत्रे |१०४, अत्रापि विधिवादेन श्रावकस्य प्रतिष्ठापनमुक्तं, तथा चरितानुवादेनापि यथा 'चरिए पुणे त्यादि, चरितानुवादे कपिल CRUIPMARRIA magar ॥१३५॥ PAM Jan Education Interior For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy