________________
DAINIK
श्रीप्रव- || इत्यादि यथारुचिप्रतिपन्नव्रतमार्गः श्रावकधर्मो निगद्यते, अयं च मार्गः सर्वविरतिसमुद्रापेक्षया गोपदकल्पः, यदागमः-चत्तारि- श्रावकातिचनपरीक्षा
तरगा पं०, तं०-समुदं तरामित्तेगे गोपतितं तरती"त्यादि,(स्थान०१०-३५९) अत्र समुद्रप्राया सर्वविरतिः, गोपदप्राया च देश-ID ष्ठाप्रतिषेधः ३विश्रामे
| विरतिरुक्ता, आज्ञा च विरतिमात्रविषयिकेति देशाज्ञः-अल्पाज्ञः श्रावकः, तथा च कथं साधुव्यस्तवाधिकारी स्यादितिगाथार्थः। ॥१३॥
११॥ अथ द्रव्यस्तवे साधोरधिकारो न युक्त इत्यत्र सम्मतिमाह
यतः-भावञ्चणमुग्गविहारया य दवच्चणं तु जिणपूआ। भावच्चणाउ भट्ठो हविज दबच्चणुज्जुत्तो॥१२॥ ___ 'भावार्चनं' भगवतां पारमार्थिकपूजनमुग्रविहारिता, चस्वावधारणार्थत्वात् उद्यतविहारितैव, द्रव्यार्चनं तु, तुशब्दो भावार्चनापेक्षया गौणत्वसाधकः, तकि ?-'जिनपूजा' माल्यादिभिर्भगवदर्चना, भावार्चनाद्भष्टः-सर्वसङ्गत्यागं कर्तुमशक्तो भवेत द्रव्यार्चनोयुक्तः, तत्परम्परपुण्यानुबन्धिपुण्यकनिबन्धनतया तस्यापि भावार्चनामूलबीजभूतत्वादिति, सर्वसङ्गपरित्यागलक्षणं (भावार्चन), तच्च साधुमार्ग एव, तद्विलक्षणस्तु श्रावकमार्गों द्रव्यानमिति श्रीउपदेशमालायामप्युक्तमितिगाथार्थः ।। १२॥ अथोक्तं मिथ्यापच्या दृषयितुमाह
एवं ते जइ बुद्धी सिद्धं अम्हाण सम्मयं सत्वं । मुणिकजंसे भावत्थओ अ होउत्ति तुह वयणा ॥१३॥
हे चन्द्रप्रभाचार्य! यद्येवं-प्रागुक्तप्रकारेण 'ते' तव बुद्धिः-मतिः स्यात् तर्हि अस्माकं सर्वसम्मतमेव-त्वदुक्तमस्माकमपीष्टमेव, तत्कथमित्याह-'मुणिकजंसेति प्रतिष्ठायामपि मुनिकाऱ्यांशे स्तुतिदानमन्त्रन्यासादिसाधुकर्त्तव्यार्हेशे भावस्तवः, चकारोऽवधारणे, भावत्तव एव, 'होउत्ति भवतु, तव वचनात् , त्वयैवोक्तं-सर्वोऽपि मुनिमार्गो भावस्तव एव, मन्त्रन्यासादौ मुनिमार्गत्वं तु ।
॥१३४॥
Manu HATIAHIMIRAHEIR MINISTimins Imaanikuthya
mantillmitratilifethRRE
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org