SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ DAINIK श्रीप्रव- || इत्यादि यथारुचिप्रतिपन्नव्रतमार्गः श्रावकधर्मो निगद्यते, अयं च मार्गः सर्वविरतिसमुद्रापेक्षया गोपदकल्पः, यदागमः-चत्तारि- श्रावकातिचनपरीक्षा तरगा पं०, तं०-समुदं तरामित्तेगे गोपतितं तरती"त्यादि,(स्थान०१०-३५९) अत्र समुद्रप्राया सर्वविरतिः, गोपदप्राया च देश-ID ष्ठाप्रतिषेधः ३विश्रामे | विरतिरुक्ता, आज्ञा च विरतिमात्रविषयिकेति देशाज्ञः-अल्पाज्ञः श्रावकः, तथा च कथं साधुव्यस्तवाधिकारी स्यादितिगाथार्थः। ॥१३॥ ११॥ अथ द्रव्यस्तवे साधोरधिकारो न युक्त इत्यत्र सम्मतिमाह यतः-भावञ्चणमुग्गविहारया य दवच्चणं तु जिणपूआ। भावच्चणाउ भट्ठो हविज दबच्चणुज्जुत्तो॥१२॥ ___ 'भावार्चनं' भगवतां पारमार्थिकपूजनमुग्रविहारिता, चस्वावधारणार्थत्वात् उद्यतविहारितैव, द्रव्यार्चनं तु, तुशब्दो भावार्चनापेक्षया गौणत्वसाधकः, तकि ?-'जिनपूजा' माल्यादिभिर्भगवदर्चना, भावार्चनाद्भष्टः-सर्वसङ्गत्यागं कर्तुमशक्तो भवेत द्रव्यार्चनोयुक्तः, तत्परम्परपुण्यानुबन्धिपुण्यकनिबन्धनतया तस्यापि भावार्चनामूलबीजभूतत्वादिति, सर्वसङ्गपरित्यागलक्षणं (भावार्चन), तच्च साधुमार्ग एव, तद्विलक्षणस्तु श्रावकमार्गों द्रव्यानमिति श्रीउपदेशमालायामप्युक्तमितिगाथार्थः ।। १२॥ अथोक्तं मिथ्यापच्या दृषयितुमाह एवं ते जइ बुद्धी सिद्धं अम्हाण सम्मयं सत्वं । मुणिकजंसे भावत्थओ अ होउत्ति तुह वयणा ॥१३॥ हे चन्द्रप्रभाचार्य! यद्येवं-प्रागुक्तप्रकारेण 'ते' तव बुद्धिः-मतिः स्यात् तर्हि अस्माकं सर्वसम्मतमेव-त्वदुक्तमस्माकमपीष्टमेव, तत्कथमित्याह-'मुणिकजंसेति प्रतिष्ठायामपि मुनिकाऱ्यांशे स्तुतिदानमन्त्रन्यासादिसाधुकर्त्तव्यार्हेशे भावस्तवः, चकारोऽवधारणे, भावत्तव एव, 'होउत्ति भवतु, तव वचनात् , त्वयैवोक्तं-सर्वोऽपि मुनिमार्गो भावस्तव एव, मन्त्रन्यासादौ मुनिमार्गत्वं तु । ॥१३४॥ Manu HATIAHIMIRAHEIR MINISTimins Imaanikuthya mantillmitratilifethRRE in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy