SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१३॥ दिमिः क्रियाविशेषः पूजोच्यते, अन्यथा प्रतिष्ठाया वैयर्थ्यमापद्येत, अप्रतिष्ठिताया अपि प्रतिमाया द्रव्यपूजार्हत्वात् , यदंशे|श्रावकातिसरिकृत्यत्वं तदंशे सूर्यकृत्यत्वसाधने बाधः, क्रियामात्रे च साधनेशतो बाध इत्याद्यनुमानप्रयोगनिपुणैः स्वयमेव भाव्यमितिगाथार्थः ष्ठाप्रतिषेधः |॥६॥ अथ प्रतिष्ठायां किं सूरिकृत्यं किं च श्रावककृत्यमिति स्पष्टयितुं गाथामाह तत्थवि जमणारंभं जिणभणिअंतमि सूरिअहिगारो। सेसेसु अ अहिगारो गुरूवएसा गिहीणंपि ॥७॥ 'तत्रापि प्रतिष्ठायामपि 'अणारंभं' निरारम्भं क्रियाकाले सचित्तानुपयोगि तदपि यद् जिनभणितम् , अनेन विशेषणेन | निरारम्भमपि जिनानुपदिष्टं न मोक्षाङ्गमिति ज्ञापितं,हितवचने जिनाबाया एव प्राधान्याद् , यदुक्तं-"आणाइ तवो आणाइ संजमो तहय दाणमाणाए। आणारहिओ धम्मो पलालपूलुव्व पडिहाइ ॥१॥” इति जिनाज्ञामन्तरेण स्वबुद्ध्या सुन्दरमप्यसुन्दरमेव, यदागमः| "अप्पागमो किलिस्सइ जइवि करेइ अइदुक्करं तु तवं। सुंदरबुद्धीइ कयं बहुयंपि न सुंदरं होई ॥१॥" इतिश्रीउपदे०(४१४)"तंमि"त्ति तस्मिनिरारम्भे जिनभणिते सूरेः-आचार्यस्योपलक्षणादुपाध्यादेरपि परिग्रहः,तस्याधिकारो जिनाबा,शेषेषु च गुरूपदेशाद्'गृहिणामपि' श्रावकाणामपि, उपलक्षणात् श्राविकाणामपि, स्वस्वकृत्येषु अधिकारः, प्रतिष्ठाकल्पोक्तविधिना क्वचित्कृत्येपु श्रावकाणां क्वचिच श्राविकाणामप्यधिकार इत्यर्थः, गुरूपदेशादित्यनेन यादृच्छिकप्रवृत्तिः श्रावकश्राविकाणामपि नोचितेति ज्ञापितं, अन्यथा काणकुण्यादयः श्रावकाः श्राविकाच वन्ध्याविधवादयोऽप्यधिकारिण्यो भवेयुः, न च तेषामधिकारः, प्रतिष्ठाकल्पादौ निषिद्धत्वादिति गाथार्थः ॥७॥ अथ सूरिश्रावकयोरुक्तकृत्यं सव्यक्तं सदृष्टान्तं च विभणिषुर्गाथायुग्ममाहथुइदाण मंतनासो जिणआहवणं तहेव दिसिबंधो'। नेत्तुम्मीलण देसण गुरुअहिगारा जिणुवइहा ||८|| S anitam D ॥१३॥ For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy