________________
' श्रीप्रव
श्रावकाति
MAIN
ष्ठाप्रतिषेधः
चनपरीक्षा ३विश्रामे ॥१३०॥
MastiRomantTimespand
विकल्पस्त्वदाशावल्लीपल्लवनहेतुन स्यात् , तस्यापि स हेतुः किं श्रावकोचितकृत्यवर्तीत्यादिविकल्पत्रिकज्वलनज्वालाकलापकवलित- त्वाद् ,एवमुपलक्षणसूचितं भावस्तवहेतुत्वादित्यपि पूर्वोक्तविकल्पत्रिककवलितोऽसमर्थ एव४,एतेन चतुर्थगाथायां 'अहवा सावज्जत्ति पदेन यो द्वितीयो हेतुः सावद्यत्वादिति सोऽपि निरस्तो बोध्यः, सूरिकृत्यांशे सावद्यत्वाभावेन स्वरूपासिद्धेरिति गाथार्थः॥५॥ अथ | 'दवमप्पहाणे' त्याद्यनन्तरोक्तगाथाहेतुचतुर्भगी निगदिता, तस्यां यानि दूषणानि तानि सूत्रत एव दर्शयन्नाह
भंगेसु चउसु भागासिद्धो हेऊ अ सज्झवंझोऽवि । जं देसेणं दुण्हवि अहिगारो इह पइहाए॥६॥
चतुर्यु भङ्गेषक्तलक्षणेषु हेतुर्भागासिद्धः, चः पुनः साध्यवन्भ्यश्च-बाधितः, अपिशन्दाद्विवक्षया क्वचिदंशतो बाधो हेतुश्च स्वरूपासिद्ध इत्याद्यपि बोध्यं, कुत एवं ?-'यत्' यस्मादिह-प्रतिष्ठायामध्यक्षसिद्धे प्रतिष्ठाकृत्ये देशेन,न पुनः सर्वथा, द्वयोरपि-मूरिश्रावकयोरप्यधिकारः, हे गौतम ! प्रतिष्ठाविधावेतावत्कृत्यं श्रावककरणार्ह मेतावञ्च सरिकरणाहमित्येवंरूपेण श्रीवीरोपदिष्टत्वादित्यक्षरार्थः, भावार्थस्त्वयं-जिनप्रतिष्ठा न साधुकृत्यं द्रव्यस्तवत्वादिति कोऽर्थः-सारम्भजिनभक्तित्वाच्छावकधर्मान्तर्भूतत्वादी, उभयथाऽपि श्रावकोचितकृत्यमात्रवर्तित्वेन पक्षकदेशे वर्तमानाद्भागासिद्धः, यथा पक्काम्रफलं सचित्तपरिहारिणा न भोक्तव्यं, सर्वात्मना जीवप्रदेशाप्तत्वात् , जलाग्नी शीतार्तेन सेव्यौ उष्णस्पर्शाधिकणत्वाचेत्यादयो भागासिद्धा हेतवः,तथा प्रतिष्ठायां श्रावकवद्देशतः साधोरप्यधिकारात् साधुकृत्यत्वमपि सिद्धान्तसिद्धं, तथा च सति तदभावसाधने बाध एव, 'धम्मिग्राहकप्रमाणेनावधृते साध्ये तदभावसाधने बाध एवं तिवचनात् ,यदा च द्रव्यस्तवत्वं नाम द्रव्यपूजात्वमितिविवक्ष्यते तदा स्वरूपासिद्धो हेतुः स्यात् , नहि || प्रतिष्ठा द्रव्यपूजोच्यते, प्रतिष्ठामहसि जिनपूजाऽद्य क्रियते इति लोकव्यवहारस्याप्यभावात् , प्रतिष्ठितानां पूजामिप्रायेण कुसुमा
॥१३०॥
For Personal and Private