SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ' श्रीप्रव श्रावकाति MAIN ष्ठाप्रतिषेधः चनपरीक्षा ३विश्रामे ॥१३०॥ MastiRomantTimespand विकल्पस्त्वदाशावल्लीपल्लवनहेतुन स्यात् , तस्यापि स हेतुः किं श्रावकोचितकृत्यवर्तीत्यादिविकल्पत्रिकज्वलनज्वालाकलापकवलित- त्वाद् ,एवमुपलक्षणसूचितं भावस्तवहेतुत्वादित्यपि पूर्वोक्तविकल्पत्रिककवलितोऽसमर्थ एव४,एतेन चतुर्थगाथायां 'अहवा सावज्जत्ति पदेन यो द्वितीयो हेतुः सावद्यत्वादिति सोऽपि निरस्तो बोध्यः, सूरिकृत्यांशे सावद्यत्वाभावेन स्वरूपासिद्धेरिति गाथार्थः॥५॥ अथ | 'दवमप्पहाणे' त्याद्यनन्तरोक्तगाथाहेतुचतुर्भगी निगदिता, तस्यां यानि दूषणानि तानि सूत्रत एव दर्शयन्नाह भंगेसु चउसु भागासिद्धो हेऊ अ सज्झवंझोऽवि । जं देसेणं दुण्हवि अहिगारो इह पइहाए॥६॥ चतुर्यु भङ्गेषक्तलक्षणेषु हेतुर्भागासिद्धः, चः पुनः साध्यवन्भ्यश्च-बाधितः, अपिशन्दाद्विवक्षया क्वचिदंशतो बाधो हेतुश्च स्वरूपासिद्ध इत्याद्यपि बोध्यं, कुत एवं ?-'यत्' यस्मादिह-प्रतिष्ठायामध्यक्षसिद्धे प्रतिष्ठाकृत्ये देशेन,न पुनः सर्वथा, द्वयोरपि-मूरिश्रावकयोरप्यधिकारः, हे गौतम ! प्रतिष्ठाविधावेतावत्कृत्यं श्रावककरणार्ह मेतावञ्च सरिकरणाहमित्येवंरूपेण श्रीवीरोपदिष्टत्वादित्यक्षरार्थः, भावार्थस्त्वयं-जिनप्रतिष्ठा न साधुकृत्यं द्रव्यस्तवत्वादिति कोऽर्थः-सारम्भजिनभक्तित्वाच्छावकधर्मान्तर्भूतत्वादी, उभयथाऽपि श्रावकोचितकृत्यमात्रवर्तित्वेन पक्षकदेशे वर्तमानाद्भागासिद्धः, यथा पक्काम्रफलं सचित्तपरिहारिणा न भोक्तव्यं, सर्वात्मना जीवप्रदेशाप्तत्वात् , जलाग्नी शीतार्तेन सेव्यौ उष्णस्पर्शाधिकणत्वाचेत्यादयो भागासिद्धा हेतवः,तथा प्रतिष्ठायां श्रावकवद्देशतः साधोरप्यधिकारात् साधुकृत्यत्वमपि सिद्धान्तसिद्धं, तथा च सति तदभावसाधने बाध एव, 'धम्मिग्राहकप्रमाणेनावधृते साध्ये तदभावसाधने बाध एवं तिवचनात् ,यदा च द्रव्यस्तवत्वं नाम द्रव्यपूजात्वमितिविवक्ष्यते तदा स्वरूपासिद्धो हेतुः स्यात् , नहि || प्रतिष्ठा द्रव्यपूजोच्यते, प्रतिष्ठामहसि जिनपूजाऽद्य क्रियते इति लोकव्यवहारस्याप्यभावात् , प्रतिष्ठितानां पूजामिप्रायेण कुसुमा ॥१३०॥ For Personal and Private
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy