________________
IMAG
श्रीप्रव
श्रावकप्रतिठाप्रतिषेधः
धनपरीक्षा ३विश्रामे ॥१२९॥
a ilumin PillmmentarnammHRIES AmARIRAMPANIONLINFSARALIAMMALAITINA
जिणपडिमाणं पढमपइट्ठाणं करेई' इत्यादीनि कल्पचूादिवचनानि तथाऽन्यान्यपि च स्थानककथाकोशकल्याणकप्रकरणोपमितिभवप्रपश्चादिसंबंधीनि कुपाक्षिकतिलकतिलकाचार्येण स्वमतिविकल्पितप्रतिष्ठाकल्पे मुग्धजनभ्रान्तिजनकान्युद्भावि- तानि तानि निरस्तानीति बोध्यम् ,उक्तयुक्तः सर्वत्राप्यवतारात ,कचिच्चान्यथाभिप्रायेण चूादिषु विद्यमानस्यान्यथामिप्रायवता तिलकाचार्येण विलल्पितस्य द्रव्यस्तवत्वादितिहेतोरप्रधानभक्तित्वादिति प्रथमो विकल्पश्चन्द्रप्रभाचार्यस्य पाशकल्पः संपन्न इति प्रदर्शितं१, अथ जिनप्रतिष्ठा न साधुकृत्यमप्रधानधर्मत्वादिति द्वितीयो विकल्पश्चेत्तत्रापि धर्मेऽप्राधान्यं किं जिनानुपदिष्टत्वमित्यादिप्रथमविक-| ल्पोद्भावितविकल्पजालकवलितत्वादकिंचित्कर एव २, अथ जिनप्रतिष्ठा न साधुकृत्यं द्रविणजिनभक्तित्वादितितृतीयो विकल्पश्चेत्सोऽप्ययुक्तः, तथाहि-द्रविणेन-सौवर्णिकादिधनेनार्थान् द्रविणलभ्येन सश्चन्दनादिपूजोपयोगिवस्तुजातेन जिनभक्तिः सा द्रविणजिनभक्तिस्तस्या भावो द्रविणजिनभक्तित्वं तस्मात् द्रविणजिनभक्तित्वादितिहेतुः संपन्नः, स हेतुः प्रतिष्ठालक्षणे पक्षे वर्त्तमानः किं श्रावकोचितकृत्यमात्रवर्ती निगद्यते उताचार्योचितकृत्यमावर्ती वा उभयकृत्यवर्ती वा ?, नाधः, सिद्धसाधनात् , प्रतिष्ठायां देशेन श्रावकोचितकृत्येषु सूरिकृत्यत्वानभ्युपगमात् , द्वितीये स्तुतिदानादिषु षट्सु सूरिकृत्यत्वेन सिद्धान्तसिद्धेषु मरिकृत्यवाभावसाधने स्फुट एव बाधः, हेतुश्च तदंशे शब्दे चाक्षुषमिव स्वरूपासिद्धः,स्तुतिदानादिषु सूरिकृत्येषु द्रविणजिनभक्तित्वाभावात्, तृतीये हेतो गासिद्धिरंशतो बाधश्च, यतः प्रतिष्ठोपयोगिकृत्यमात्रवर्तीतिहेतुरुच्यमानः मूरिकृत्येष्ववर्ती भागेनासिद्धः, तदंशे सूरिकृत्यत्वाभावोऽपि साधयितुं शक्यते, तदभावस्य साधुकृत्यत्वस्य सिद्धान्तसिद्धत्वात् , सिद्धान्तसिद्धे वस्तुनि तदभावसाधनायानुमानस्याप्रवृत्तेरिति द्रविणजिनभक्तित्वादितितृतीयोऽपि विकल्पोऽकिञ्चित्कर एवेति३, एवं द्रविणधर्मत्वादिति चतुर्थोऽपि
randuISHMISE
॥१२९॥
Jan Education Interno
For Personal and Private Use Only
anw.jainelibrary.org