SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥ १२८ ॥ Jain Educationa द्रतादिकं श्रावकः प्रतिपद्यते यत्र वा शासनदेवतार्पितलिङ्गः प्रत्येकबुद्धादिश्चारित्रं प्रतिपद्यते कथं तत्र वासनिक्षेपादिसूरिकृत्यमिति | चेत्सत्यम्, आचार्याद्यभावे कारणवशात् स्वयमेव व्रतादिकं प्रतिपद्यमानः परलोकाराधको भवति, न पुनस्तथा शासनप्रवृत्तिः, त| स्याश्रागमोक्तमूरिसापेक्षत्वाद्, अत एव कारणिकतथाविधचरितानुपतितदमयन्तीनिलकमञ्जरी नर्मदा सुन्दरीदृष्टान्तेनाग| मोक्तविधिं परिहरन् मूर्खशेखरो भण्यते, न हि चरितानुवादमनुसृत्य विधिवादः प्रवर्त्तते, तथा प्रवर्त्तने च श्रीवीरदृष्टान्तेन जीव| तोर्मातापित्रोः पुत्रस्य प्रव्रज्या अग्राह्या स्यात्, श्रीगौतमदृष्टान्तेन कौतुकविलोकननिमित्तमेकाकिनाऽप्याचार्येण राजान्तःपुरे ग| मनमेकाकिन्या च राज्ञ्या सह विजनप्रदेशे च संचरणं कर्त्तव्यं स्यात्, श्रीस्थूलभद्रदृष्टान्तेन वेश्यागृहे चतुर्मासककरणं न दोष| भाग् भवेत्, अतिमुक्तदृष्टान्तेन मृत्तिकापालिनिरुद्धजले पतद्ग्रहप्लावनं क्षुल्लकैः कर्त्तव्यं स्यात्, तथा च प्रवचनमर्यादा दत्ताञ्जलि - तामापद्येत, तस्माच्चरितानुवादेन न विधिः प्रवर्त्तनीयः, किंच- यदिदं दमयन्त्यादिचरितानुवादमधिकृत्य प्रवर्त्यते तदा प्रतिष्ठा - | कृत्यं श्राविकाया एवोपपद्यते, न पुनः श्रावकस्यापि तत्रापि लग्नशुद्ध्याद्यन्वेषणं वेदिकायवारकादिकरणमप्युच्छिन्न संकथं भवेत्, | ननु श्रावकस्यापि क्वापि प्रतिष्ठाकृत्यमुक्तमस्ति यदुक्तं - " न पड्डा तस्स कया दाणं दाऊण सयलसंघस्स । तेणेव दुक्खभारो भवे | भवे होइ अइगुरुओ || १ ||" इति स्तवने इति चेत्सत्यं, प्रतिष्ठायां प्रागुक्तयुक्त्या कथंचित् श्रावकस्यापि तत्कर्तृव्यवहारस्याविरुद्धत्वाद्, यथा सम्यक्त्वमूलद्वादशवतानि श्रावकेणोच्चरितानीति, एवं सत्यपि यदि स्तवनवचोमात्रमवलम्ब्य श्रावक प्रतिष्ठाव्यवस्थापनसमीहा | स्यात् तर्हि "नमिविनमिकुलान्वयिभिर्विद्याधरनामकालकाचार्यैः । काशहदाख्ये नगरे प्रतिष्ठितो जयति जिनवृषभ || १ ||" इति स्तधनवचनात्सूरिप्रतिष्ठाऽपि कथं न समीह्यते ?, तस्मात् कथंचिच्छायककृत्यत्वमपि प्रतिष्ठाया न विरुद्धम्, एतेन 'कोइ सावगो For Personal and Private Use Only श्रावकप्रतिष्ठाप्रतिषेधः ॥१२८॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy