________________
श्रीप्रवचनपरीक्षा ३ विश्रामे ॥ १२८ ॥
Jain Educationa
द्रतादिकं श्रावकः प्रतिपद्यते यत्र वा शासनदेवतार्पितलिङ्गः प्रत्येकबुद्धादिश्चारित्रं प्रतिपद्यते कथं तत्र वासनिक्षेपादिसूरिकृत्यमिति | चेत्सत्यम्, आचार्याद्यभावे कारणवशात् स्वयमेव व्रतादिकं प्रतिपद्यमानः परलोकाराधको भवति, न पुनस्तथा शासनप्रवृत्तिः, त| स्याश्रागमोक्तमूरिसापेक्षत्वाद्, अत एव कारणिकतथाविधचरितानुपतितदमयन्तीनिलकमञ्जरी नर्मदा सुन्दरीदृष्टान्तेनाग| मोक्तविधिं परिहरन् मूर्खशेखरो भण्यते, न हि चरितानुवादमनुसृत्य विधिवादः प्रवर्त्तते, तथा प्रवर्त्तने च श्रीवीरदृष्टान्तेन जीव| तोर्मातापित्रोः पुत्रस्य प्रव्रज्या अग्राह्या स्यात्, श्रीगौतमदृष्टान्तेन कौतुकविलोकननिमित्तमेकाकिनाऽप्याचार्येण राजान्तःपुरे ग| मनमेकाकिन्या च राज्ञ्या सह विजनप्रदेशे च संचरणं कर्त्तव्यं स्यात्, श्रीस्थूलभद्रदृष्टान्तेन वेश्यागृहे चतुर्मासककरणं न दोष| भाग् भवेत्, अतिमुक्तदृष्टान्तेन मृत्तिकापालिनिरुद्धजले पतद्ग्रहप्लावनं क्षुल्लकैः कर्त्तव्यं स्यात्, तथा च प्रवचनमर्यादा दत्ताञ्जलि - तामापद्येत, तस्माच्चरितानुवादेन न विधिः प्रवर्त्तनीयः, किंच- यदिदं दमयन्त्यादिचरितानुवादमधिकृत्य प्रवर्त्यते तदा प्रतिष्ठा - | कृत्यं श्राविकाया एवोपपद्यते, न पुनः श्रावकस्यापि तत्रापि लग्नशुद्ध्याद्यन्वेषणं वेदिकायवारकादिकरणमप्युच्छिन्न संकथं भवेत्, | ननु श्रावकस्यापि क्वापि प्रतिष्ठाकृत्यमुक्तमस्ति यदुक्तं - " न पड्डा तस्स कया दाणं दाऊण सयलसंघस्स । तेणेव दुक्खभारो भवे | भवे होइ अइगुरुओ || १ ||" इति स्तवने इति चेत्सत्यं, प्रतिष्ठायां प्रागुक्तयुक्त्या कथंचित् श्रावकस्यापि तत्कर्तृव्यवहारस्याविरुद्धत्वाद्, यथा सम्यक्त्वमूलद्वादशवतानि श्रावकेणोच्चरितानीति, एवं सत्यपि यदि स्तवनवचोमात्रमवलम्ब्य श्रावक प्रतिष्ठाव्यवस्थापनसमीहा | स्यात् तर्हि "नमिविनमिकुलान्वयिभिर्विद्याधरनामकालकाचार्यैः । काशहदाख्ये नगरे प्रतिष्ठितो जयति जिनवृषभ || १ ||" इति स्तधनवचनात्सूरिप्रतिष्ठाऽपि कथं न समीह्यते ?, तस्मात् कथंचिच्छायककृत्यत्वमपि प्रतिष्ठाया न विरुद्धम्, एतेन 'कोइ सावगो
For Personal and Private Use Only
श्रावकप्रतिष्ठाप्रतिषेधः
॥१२८॥
www.jainelibrary.org.