SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रावकप्रतिछाप्रतिषेधः श्रीप्रवचनपरीक्षा ३विश्रामे ।।१२७॥ न हि चूर्णिकारं प्रमाणतयाऽभ्युपगम्य चूर्णिकारेण प्रमाणीकृते पुरुष प्रामाण्याभावं वक्तुं शक्यते,अथ श्रीसिद्धसेनश्रीहरिभद्रसूरिप्रभृतिमिरेव कृता अमी प्रतिष्ठाकल्पा इति नामाकं सम्यगास्थेतिचेत्तर्हि संप्रत्यङ्गोपाङ्गनियुक्त्यादिकमपि श्रीसुधर्मखाम्यादिकृतमिति कथमास्थेति, युक्तः समानत्वाद् , अथ प्रतिष्ठाकल्पोक्तो विधिः क्वापि नोपलभ्यतेऽतो नास्थेतिचेत्तर्हि प्रतिष्ठव नाङ्गीकर्तव्या, अनुपलब्धस्याप्यङ्गीकारे शशविषाणस्याप्यङ्गीकारापत्तेः, अथ नाममात्रेण प्रतिष्ठा सिद्धान्ते समुपलभ्यते, यदुक्तं-"निअदवमपुवजिणिंदभवणजिणबिंबवरपइट्ठासु। विअरइ य पत्थपुत्थय सुतित्थतित्थयरपूआसु ॥१॥"(२७-३०६) इतिश्रीभक्तप्रकीर्णके इति चेत्तहि नाममात्रेणैव प्रतिष्ठा श्रद्धेया तथैवोपलम्भात् ,न पुनर्वेदिकायवारकाष्टादशस्नात्रादिविधिरपि,तस्य क्वाप्यनुपलम्भाद् ,अथ प्रतिष्ठाकल्पे स विधिरुपलभ्यते इति चेदलं विवादेन, तेषु सूरेरेव पद कृत्यान्युक्तानि, एवमुक्तयुक्त्या श्रावकधर्मान्तर्भूताया अपि प्रतिष्ठायाः साधुसापेक्षत्वे सिद्धे न किञ्चिदनुपपन्न, यतो यथा श्रावकधर्मेऽपि सम्यक्त्वमूलद्वादशवतोच्चारे प्रतिमायुच्चारे च अहण्णं भंते ! इत्यादिर्यावद्वासनिक्षेपादिकं साधुकृत्यं सङ्घभक्त्यादिकं च श्रावककृत्यं तथा प्रतिष्ठायामपि 'थुइदाण१ मन्तनासो२' इत्यादीनि पट् कृत्यानि सूरिसंबन्धीनि शेषमशेषं तु द्रव्यव्ययादिसाध्यं सचित्तजलफलपुष्पादिसाध्यं च श्रावककृत्यमेव,तथा चैकस्या अपि प्रतिष्ठायाः क्वचिदंशे साधुकृत्यत्वेन साधुधर्मान्तर्भूतत्वं क्वचिदंशे श्रावककृत्यत्वेन श्रावकधर्मान्तर्भूतत्वं चेत्युभयमपि न विरुध्यते, तथा चानुमाने बाधः स्फुट एव, साधुकृत्यत्वेन सिद्धेऽपि प्रतिष्ठाकृत्ये तदभाव साधनात , न चैकस्य कार्यस्योभयस्वभावत्वं कथं संभवतीति शङ्कनीयम्-एकस्मिन्नेव पुत्रे मातृपुत्रीत्वपितृपुत्रत्वयोरिखाध्यक्षसिद्धत्वाद् , अत एव ऋषभदेवस्य नाभेयो मारुदेवश्चेत्यभिधानद्वयमप्यविरुद्धं, ननु यदि कदाचिदाचार्यादिसामय्यभावे तीर्थकृदभिमुखीभूय तीर्थकृत्प्रतिमा वा पुरस्कृत्य किंचि RAILED ॥१२७ in Education Internation For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy