SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपनपरीक्षा विधामे ॥१२॥ स्वभावैकक्रियात्मिका उतानेकस्वभावक्रियाकलापात्मिका वा, नाद्यः पक्षोऽध्यक्षबाधात , द्वितीये किं सर्वा अपि क्रियाः प्रतिष्ठायाः|श्रावकप्रति|सारम्भाः सचितजलफलकुसुमादिसाध्या उत काश्चन ,नाद्योऽध्यक्षवाधात , नेत्रोन्मीलनादिक्रियाणां निरारम्भत्वेन सर्वजनप्रतीत ष्ठानिषेधः वाद्, अथ काश्चन सारम्भाः काश्चन निरारम्भाश्चेति चेत्तर्हि यासु क्रियायु सारम्भत्वं ताः क्रिया अधिकृत्य तव मते जिनभक्तरप्राधान्य सियतु, परं यासु निरारम्भत्वं ताअधिकृत्य प्राधान्ये सिद्धे अप्रधानजिनभक्तेरिति त्वदुपन्यस्तो हेतुर्भागासिद्धिग्रस्तो बोध्या, बाघोऽपि, तदंशे साधुकृत्यत्वस्यानपायादिति सारम्भत्वमप्यप्राधान्यहेतुर्न स्यात् , अथ साधुधर्मापेक्षया श्रावकधर्मो न प्रधानः, | यदागम:-"गारत्थेहिं च सबेहि, साहवो संजमुत्तर"त्ति ॥ श्रीउतरा० (१०८*) श्रावकधर्मान्तर्भूता च जिनबिम्बप्रतिष्ठा, अत इयं 0 जिनमक्तिरप्रधानभूतैवेतिचेत् तर्हि श्रावकधर्मान्तर्भूतापि जिनबिम्बप्रतिष्ठा साधुसापेक्षा निरपेक्षा वा ?, साधुनिरपेक्षेवेति चेदहो| देवानुप्रिय! श्रावकधर्ममात्रस्यापि साधुसापेक्षत्वे प्रतिष्ठया किमपराद्धं? यतः सा साधुनिरपेक्षवोच्यते, तत्कथमितिचेत् शृणु, कश्चि|द्विवेकी श्रावकः साधुधर्म प्रत्यसमर्थः सम्यक्त्वमूलद्वादशव्रतरूपं श्रावकधर्म प्रतिपद्यते, तत्र साधोरपेक्षाऽवश्यं वक्तव्या, सा चैवं-स श्रावको विधिना श्रावकधर्म प्रतिपत्तुकामः प्रशस्तमुहूर्ते चन्द्रवले च सति शुचीभूतो भव्यवस्खाद्यलङ्घनशरीरोऽनेकसाधर्मिकसमवाय| सहितः सूरिसमीपमुपागत्य नियोजितकरकुड्मलो विनयावनतोत्तमाङ्गः मूरिं प्रदक्षिणयति, सुगन्धादिना पूजयति नमस्यति वन्दते स्तौति च, पश्चात्सकलामपि नन्दिसामग्री प्रगुणीकुत्य गुर्वाज्ञया गुरुभिरनुज्ञातप्रदेशे स्थित्वा गुरुबहुमानपरायणो गुजिया ईर्या|पथिकी प्रतिक्रम्य क्षमाश्रमणपूर्व मुखवत्रिका प्रतिलिख्य च क्षमा० इच्छकारि भगवन् ! तुम्हे अम्ह श्रीसम्यक्त्वसामायिकश्रुतसामा|यिकदेशविरतिसामायिकआरोवावणी देवे बंदावेहेत्यादिगुर्वाज्ञांप्रतीच्छन् गुरुभिः सह देवानमिवन्दते, ततोद्वादशाव-वन्दनकपूर्वकं ॥१४॥ ) For Person Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy