SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ भीप्रवपनपरीक्षा विश्रामे ॥१२३॥ rARIANISPIRICIPPIचा किं जिनानुपदिष्टत्वात् उत विकल्पद्वयी द्रव्यशब्दविषयिणी, स्तवोऽपि किं जिनभक्तिः ? प्राकृतत्वाद्विभक्तिलोपः धर्ममात्रं वेति विकल्पद्वयी स्तवविषयिणी, श्रावकप्रति| तथा च द्रव्यस्तवत्वं नाम किमप्रधानजिनभक्तित्वं वा अप्रधानधर्मत्वं वा द्रविणजिनभक्तित्वं वा द्रविणधर्मत्वं वा ?, उपलक्षणाद् ष्ठानिषेधः 'द्रव्यं हि भावकारण' मितिवचनाद्भावस्तवकारणत्वं वेत्यादिविकल्पजालपतितश्चन्द्रप्रभाचार्यविकल्पितोऽनुमानमीनो मरणातिथिः संपन्नः सन् 'मुनीनां' साधूनामुचितानि-जिनोपदिष्टत्वेन योग्यानि प्रतिष्ठाकृत्यानि "थुइदाण? मंतनासोर जिणआहवर्ण तहेव दिसिबंधो४ । नेत्तुम्मीलण५ देसण६ गुरुअहिगारा इहं कप्पे ॥१॥" इत्यादि पद कृत्यानि तेषु किश्चिदपि कृत्यं न दूषयति, अर्था षयतीत्यक्षरार्थः, भावार्थस्त्वयं-जिनप्रतिष्ठा न साधुकृत्यं, द्रव्यस्तवत्वादिति कोऽर्थः ?, अप्रधानजिनभक्तित्वात् , तत्र जिनभक्ती | तावदप्राधान्यं किं जिनानुपदिष्टत्वात् उतोपदिष्टेऽप्यापवादिकत्वात् सारम्भत्वात् श्रावकधर्मान्तर्भूतत्वाद् वा?, आये श्रावकेणापि । कथं कर्तव्या स्यात् ?, जिनानुपदिष्टस्य धर्मानुष्ठानस्य श्रावकाणामप्यनुचितत्वाद् , अथ जिनोपदिष्टत्वेऽप्यापवादिकत्वादप्राधान्यमिति द्वितीयो विकल्पश्चेत् तर्हि 'कारणणिकोऽपवाद' इतिवचनात् तत्र कारणं किं प्रतिष्ठाकृतिमन्तरेण स्थातुं गन्तुं वक्तुं भोक्तुं वा न शक्यते ?, ऐहिकार्थसिद्ध्यभावो वा स्वर्गाद्यनवाप्तिर्वा श्रावकधर्मन्यूनता वा ?, नाद्यौ पक्षी, प्रत्यक्षबाधात् , प्रतिष्ठाकृतिमन्तरेणापि स्थित्यादिक्रियैहिकार्थसिद्ध्योरुपलम्भात् , न तृतीयः, आगमबाधात् , प्रतिष्ठामन्तरेणानेकेषां तिर्यग्मनुष्याणां स्वर्गावाप्तेः श्रवणात् , चतुर्थे त्वशेषकृत्यसंपन्नोऽपि यदि प्रातिष्ठां न करोति तर्हि श्रावकधर्मन्यूनता, तत्कृतौ च पूर्णतेति प्रतिष्ठायाः श्रावकधर्मपरिपूर्णताहेतुत्वं संपन्न, तस्या अप्यप्रधानभक्तित्वं स्यात्तर्हि प्राधान्यं कस्योच्यते इति पर्यालोच्य नापवादिकत्वेन हेतुना |जिनभक्तेरप्राधान्यं सिद्ध्यति, अथ सारम्भत्वादिति तृतीयोऽपि विकल्पश्चेत्तर्हि प्रतिष्ठा किं चतुर्विधाहारोपवासप्रत्याख्यानवदेक श्रावकाणामप्यनुचितत्वाद् , अ सन्तरेण स्थातुं गन्तुं वक्तु । wanramma For Personal and Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy