SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१२२॥ तद्भाधिकैव वर्णावल्युपलभ्यते, नापि द्वितीयः, क्वाप्यागमे अमुक श्रावकेण प्रतिष्ठा कृतेत्यनुपलब्धेः प्रत्युत “थुइदाण १ मंतनासो२ जिण आहवणं ३ तहेव दिसिबंधो ४ । नेत्तुम्मीलण५ देसण ६ गुरुअहिगारा इहं कप्पे ||१|| ” इति श्रीपादलिप्तसूरिवचः, तथा-रूप्यकचोलकस्थेन, शुचिना मधुसर्पिषा । स नेत्रोन्मीलनं कुर्यात्सूरिः स्वर्णशलाकये ॥१॥ ति श्रीउमास्वातिवाचकवचः, तथा “सदसेण धवलवत्थेण वेढिअं वासधूववत्थेहिं । अभिमंतिउं तिवारं सूरिणा सूरिमंतेणं ||२|| इत्यार्यश्रीसमुद्राचार्यवचः, तथा “तो इटुं संपत्ते | हेमसिलागाइतविहिपुवं । जिणनेत्तुम्मीलणयं करेज वण्णे निसंतत्थो || १ || अच्छीनिलाडसंधिसु हिअएविअ सिरपयाइ एक्ण्णे । | रययस्स वडिआए गहिअमहू थिरमणो सूरी || २ || इति श्रीहरिभद्रसूरिवचः, तथा - विहिवयणं च पमाणं सुत्तुत्तं जेण ठावणागुरुणो । कजा जिणबिंबाणं तं च सविसयं हवइ करणे ॥ १ ॥ इति श्रीहरि भद्रसूरिवचः, इत्यादिप्रवचनप्रमाणपुरुषविरचितस्वस्वप्रतिष्ठाकल्पादिवचांसि त्वदुक्तवचोबाधकान्येवोपलभ्यन्ते, नापि तृतीयः, पूर्वं श्रावकप्रतिष्ठाऽऽसीत् कियता कालेन चैत्यवासिभिः साधुप्रतिष्ठा व्यवस्थापितेति तीर्थप्रवादानुपलब्धेः प्रत्युत श्री शत्रुञ्जयमाहात्म्यश्री महावीरचरित्रादौ श्रीशत्रञ्जयाष्टापदादिषु श्री| नाभसूरि कपिलकेवलिप्रभृतिसाधुभिः प्रतिष्ठा कृतेत्येवं प्रवाद उपलभ्यते, इत्यादिप्राञ्जलयुक्तिलेशेनापि तिरस्कर्त्तव्या चन्द्र| प्रभाचार्ये सत्यपि यावत्तदुद्भावितानुमानाभासादिरचना तत्प्रतिपक्षभूतैरनुमानादिभिर्न निराक्रियते तावत्केपाञ्चिन्मुग्धानां दुर्विदग्धानां च शङ्कापिशाचीपराभृतिर्नापैतीति विचिन्त्य तत्पराकरणायोपक्रम्यते, तथाहि प्रतिष्ठा न साधुकृत्यं, द्रव्यस्तवत्वात्, कुसुमादिना | जिनपूजावदितिप्रथमानुमाने द्रव्यस्तत्वादिति पदद्वयात्मकस्य हेतोद्वयोरपि शब्दयोर्वैकल्पिकपर्यायानुद्भाव्य दूषयितुं गाथामाह'अंगारमहओ दवायरिओ सयाऽभवो' ति वचनात्, 'द्युम्नं द्रव्यमृक्थ' मित्यादिवचनाच्च द्रव्यं किमप्रधानमुत द्रविणं चेति Jain Educationa International For Personal and Private Use Only श्रावकप्रतिठानिषेधः ॥१२२॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy