SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ___ अथ पौर्णिमीयमतनिरसनस्तृतीयो विश्रामः पौर्णिमीयकोत्पत्ति श्रीप्रवचनपरीक्षा ३विश्रामे ॥११९॥ अथ पौर्णिमीयकमतं बिभणिषुः किनामा पौर्णिमीयकमताकर्षकः कस्मात् गणात् कस्मिन् संवत्सरे किंनिमित्तानिर्गत इति| ज्ञापनाय गाथामाह अह चंदप्पहरिप्पभवं पुण्णिममयं वडगणाओ। एगारइगुणसट्ठीवरिसे गुरुबंधुऽमरिसेणं ॥१॥ 'अर्थ' ति बोटिकवक्तव्यतानन्तरं क्रमप्राप्तं बोटिकोत्पत्तेर्भूयसा कालेनापि विद्यमानापत्यकमिदमेव जातमिति गम्यं, किंलक्षणम्| 'चन्द्रप्रभसूरिप्रभवं' चन्द्रप्रभाचार्यात्समुत्थम् , अनेन विशेषणेन तन्मताकर्षकश्चन्द्रप्रभसूरिः प्रदर्शितः, 'वटगच्छात्' वृहद्गच्छानिर्गत इति निर्गमगणोऽपि दर्शितः, कस्मिन् संवत्सरे ?-'एकादशैकोनपष्टिवर्षे एकोनषष्टयधिकैकादशशतवर्षातिक्रमेाद्विक्रमसंव|त्सरतः, अनेनोत्पत्तिसंवत्सरः प्रदर्शितः, केन हेतुना ?--'गुरुबन्ध्वमर्षेण' गुरुवन्धुः-श्रीमुनिचन्द्रमूरिस्तस्यामर्षेण-मत्सरेणेति | गणानिर्गमहेतुः सूचित इतिगाथार्थः ॥१॥ अथामर्षकारणप्रदर्शनाय गाथाद्वयमाह गुरुभाया मुणिचंदो संविग्गो आसि सूरिपयपत्तो। कस्सइ तेण पइटें करिजमाणं सुणिअ रुसिओ ॥२॥ _तम्महविद्धंसमई भणइ पइहा न साहुणो किच्चं। दवत्थओत्तिजुत्तिं जपंत महंतसद्देण ॥३॥ युग्मं चंद्रप्रभाचार्यस्य गुरुभ्राता-सतीर्थ्यः आचाम्लादितपोऽनुष्ठानकष्टेन संविग्नो बहुश्रुतो गणनायकतां प्राप्तः श्रीमुनिचन्द्रमरिरासीत् , तेन कस्यचिन्महर्द्धिकस्य श्राद्धस्य प्रतिष्ठां क्रियमाणां श्रुत्वा रुष्ट:-क्रोधाविष्टश्चन्द्रप्रभाचार्यः तस्याः प्रतिष्ठाया महोत्सवविध्वंस ItemiditamIIIIIIIIIIIIIIIIIIINDAI MAHILDERLIRIDAINIRAIMILSINARAINEER HAIRanANABERDARNIHDIMPAINI m e in Education tembon For Personal and Private Use Only www.neborg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy