SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ग्रन्थमहिमा श्रीप्रव- चनपरीक्षा रविश्रामे ॥११॥ बरः कथित तत्प्रभावरहितकिरणसहितकान्यभवन् । तनात्यामतया भासन Imamimah ima AAPLAIMAHINICHITRI SalmuaamaAPRIMARTHI दिरूपग्रहणशक्तिस्तेन रहितो-विकलः प्रथमो दिगम्बरः कथितः, अयं भावः-उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुः- प्रभावरहितो भवति, अयं हि जगत्स्वभावो यत्तामसशकुनिकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते, यदाह श्रीसिद्धसेनदिवाकरः-"सद्धर्मवीजवपनानघकौशलस्य,यल्लोकबान्धव! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु,सूर्यांशवो मधुकरीचरणावदाताः ॥१॥” इति, तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपक्षाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषो दि-|| गम्बरः निजचक्षुः-कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति, तस्य स्वमतिकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टिभवति, एवंविधो दिगम्बरः कथित इति गाथार्थः ।। ७३ ॥ अथायं दिगम्बरः कस्मिन् संवत्सरे कस्मिन् गुरौ विद्यमाने सति कथित इति प्रदर्शनाय गाथामाह नवहत्थकायरायकिअसममहिमंमि चित्तसिअपक्खे । गुरुदेवयपुग्णुदए सिरिहीरविजयसुगुरुवारे ॥७४॥ इअ सासणउदयगिरिंजिणभासिअधम्मसायराणुगयं। पाविअपभासयंतो सहस्सकिरणो जयउ एसो॥७५।। ७४|| अथैतत्प्रकरणकर्तृनामगर्भितामाशीरभिधायिकां गाथामाह-इअ मा० व्याख्या प्राग्वत् ॥७५|| इअकुम्वकोसिअसहस्सकिरणंमि पवयणपरिक्षावरनामंमि दिगंबरनिराकरणनामो बीओवीसामो सम्मत्तो इति श्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितस्वोपज्ञकुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे दिगम्बरनिराकरणनामा द्वितीयो विश्रामो विख्यातः (ग्रंथ १०००) RAIPilimmunMATURGINITAMARPAHILIARPUR Inn Education Intention For Personal and Private Use Only www.n yong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy