________________
ग्रन्थमहिमा
श्रीप्रव- चनपरीक्षा रविश्रामे ॥११॥
बरः कथित तत्प्रभावरहितकिरणसहितकान्यभवन् । तनात्यामतया भासन
Imamimah
ima AAPLAIMAHINICHITRI SalmuaamaAPRIMARTHI
दिरूपग्रहणशक्तिस्तेन रहितो-विकलः प्रथमो दिगम्बरः कथितः, अयं भावः-उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुः- प्रभावरहितो भवति, अयं हि जगत्स्वभावो यत्तामसशकुनिकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते, यदाह श्रीसिद्धसेनदिवाकरः-"सद्धर्मवीजवपनानघकौशलस्य,यल्लोकबान्धव! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु,सूर्यांशवो मधुकरीचरणावदाताः ॥१॥” इति, तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपक्षाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषो दि-|| गम्बरः निजचक्षुः-कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति, तस्य स्वमतिकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टिभवति, एवंविधो दिगम्बरः कथित इति गाथार्थः ।। ७३ ॥ अथायं दिगम्बरः कस्मिन् संवत्सरे कस्मिन् गुरौ विद्यमाने सति कथित इति प्रदर्शनाय गाथामाह
नवहत्थकायरायकिअसममहिमंमि चित्तसिअपक्खे । गुरुदेवयपुग्णुदए सिरिहीरविजयसुगुरुवारे ॥७४॥ इअ सासणउदयगिरिंजिणभासिअधम्मसायराणुगयं। पाविअपभासयंतो सहस्सकिरणो जयउ एसो॥७५।।
७४|| अथैतत्प्रकरणकर्तृनामगर्भितामाशीरभिधायिकां गाथामाह-इअ मा० व्याख्या प्राग्वत् ॥७५|| इअकुम्वकोसिअसहस्सकिरणंमि पवयणपरिक्षावरनामंमि दिगंबरनिराकरणनामो बीओवीसामो सम्मत्तो
इति श्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितस्वोपज्ञकुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि
प्रकरणे दिगम्बरनिराकरणनामा द्वितीयो विश्रामो विख्यातः (ग्रंथ १०००)
RAIPilimmunMATURGINITAMARPAHILIARPUR
Inn Education Intention
For Personal and Private Use Only
www.n
yong