SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ GAIN HINA श्रीप्रबचनपरीक्षा २विश्रामे ॥११७॥ HTRAFHINTAITRIBlucHITAURABHATSUPaune HARIHIDIPIRITAILHI | भयेषां-श्वेताम्बरदिगम्बराणां भेदो-भिन्नत्वं 'न संभूतो' नासीत् , सदृश आकार आसीदितिगाथार्थः ॥७०॥ अथ बोटिकमत गिरिनारिस्वरूपं तत्प्ररूपणापूर्वकनिराकरणे हेतुं च दर्शयन् गाथाद्वयेनोपसंहारमाह-- || वादः एअंबोडिअकुमयं पडिअंतित्थाउ दूरतरदेसे । णो तित्थं बाहेई वणगिरिअग्गी जहा नयरं ॥७१।। | पल्लवचिई तहविअ पवट्टमाणं विवायहेउत्ति मुणिअ भणिअंति । थूलमईणं एसा जुत्तिदिसा दंसिआ णेआ ॥७२॥ ___ यद्यप्येतद्वोटिककुमतं प्रवचनलिङ्गाभ्यां सर्वथा साधाभावेन शाक्यादिवत्तीर्थाद्दरतरदेशे पतितं, न बाधते तीर्थ, यथा राको|ष्टिकादयस्तीर्थान्तवर्तिनां श्राद्धादीनां शङ्कोत्पादकत्वेन तीर्थबाधाकारिणो न तथाऽयं दिगम्बर इति, तत्र दृष्टान्तमाह-यथा 'वन| गिर्यग्निः' अरण्यपर्वतवर्तिवहनिर्न नगरं बाधते, दरतरवर्तित्वात् , प्रत्यासन्नस्तु प्राकृतजनतृणकुटी ज्यालयन बाधते, तर्हि किम| र्थमेतन्मतप्ररूपणं कृतमित्याशङ्कामपाकरोति-'तहवित्ति तथापि च प्रवर्त्तमान-विद्यमानमेतत् , न पुनर्जमाल्यादिवनिःसत्ताकीभूतम् , अत एव कदाचिद्विवादहेतुर्भवतीतिज्ञात्वा भणितमिति न दोषः, अथ विवादे समुत्पन्ने एतावद्भणनेन किं स्यादित्याह'थूलमईणं ति स्थूलमतीनां-मत्तोऽप्यल्पमतीनां न पुनर्धर्मसंग्रहणीविशेषावश्यकादिवृत्तिनिष्णातमतीनां विदुषामपि एस'त्ति एषा युक्तिदिशा दर्शिता ज्ञेया-ज्ञातव्या, स्थूलमतिभिरनया युक्तिदिशा नग्नाटास्तिरस्करणीया इति गाथायुग्मार्थः ।।७१-७२।। अथाधिकारोपसंहारमाह| एवं कुवाखकोसिअसहस्सकिरणमि उदयमावण्णे । चक्खुप्पहावरहिओ कहिओ अ. दिअंबरो पढमो॥७३॥ 'एवं' प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'चक्खुत्ति चक्षुः-स्वकीयं लोचनं तस्य यः प्रभावो-महिमा नीला-0॥११७॥ my mindianimashamimicwmummy sanni liam Naam in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy