________________
GAIN
HINA
श्रीप्रबचनपरीक्षा २विश्रामे ॥११७॥
HTRAFHINTAITRIBlucHITAURABHATSUPaune HARIHIDIPIRITAILHI
| भयेषां-श्वेताम्बरदिगम्बराणां भेदो-भिन्नत्वं 'न संभूतो' नासीत् , सदृश आकार आसीदितिगाथार्थः ॥७०॥ अथ बोटिकमत
गिरिनारिस्वरूपं तत्प्ररूपणापूर्वकनिराकरणे हेतुं च दर्शयन् गाथाद्वयेनोपसंहारमाह--
|| वादः एअंबोडिअकुमयं पडिअंतित्थाउ दूरतरदेसे । णो तित्थं बाहेई वणगिरिअग्गी जहा नयरं ॥७१।। | पल्लवचिई तहविअ पवट्टमाणं विवायहेउत्ति मुणिअ भणिअंति । थूलमईणं एसा जुत्तिदिसा दंसिआ णेआ ॥७२॥ ___ यद्यप्येतद्वोटिककुमतं प्रवचनलिङ्गाभ्यां सर्वथा साधाभावेन शाक्यादिवत्तीर्थाद्दरतरदेशे पतितं, न बाधते तीर्थ, यथा राको|ष्टिकादयस्तीर्थान्तवर्तिनां श्राद्धादीनां शङ्कोत्पादकत्वेन तीर्थबाधाकारिणो न तथाऽयं दिगम्बर इति, तत्र दृष्टान्तमाह-यथा 'वन| गिर्यग्निः' अरण्यपर्वतवर्तिवहनिर्न नगरं बाधते, दरतरवर्तित्वात् , प्रत्यासन्नस्तु प्राकृतजनतृणकुटी ज्यालयन बाधते, तर्हि किम| र्थमेतन्मतप्ररूपणं कृतमित्याशङ्कामपाकरोति-'तहवित्ति तथापि च प्रवर्त्तमान-विद्यमानमेतत् , न पुनर्जमाल्यादिवनिःसत्ताकीभूतम् , अत एव कदाचिद्विवादहेतुर्भवतीतिज्ञात्वा भणितमिति न दोषः, अथ विवादे समुत्पन्ने एतावद्भणनेन किं स्यादित्याह'थूलमईणं ति स्थूलमतीनां-मत्तोऽप्यल्पमतीनां न पुनर्धर्मसंग्रहणीविशेषावश्यकादिवृत्तिनिष्णातमतीनां विदुषामपि एस'त्ति एषा युक्तिदिशा दर्शिता ज्ञेया-ज्ञातव्या, स्थूलमतिभिरनया युक्तिदिशा नग्नाटास्तिरस्करणीया इति गाथायुग्मार्थः ।।७१-७२।। अथाधिकारोपसंहारमाह| एवं कुवाखकोसिअसहस्सकिरणमि उदयमावण्णे । चक्खुप्पहावरहिओ कहिओ अ. दिअंबरो पढमो॥७३॥
'एवं' प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'चक्खुत्ति चक्षुः-स्वकीयं लोचनं तस्य यः प्रभावो-महिमा नीला-0॥११७॥
my mindianimashamimicwmummy sanni liam Naam
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org