________________
श्रीप्रववनपरीक्षा २ विश्रामे
।।११६।।
तं सोऊणं रुठ्ठो दुट्ठो खमणोऽवि कासि नगिगतं । निअपरिमाणं जिणवरविगोवणं सोऽवि गयसन्नो || ६८ || तत् - श्रीजिनेन्द्रप्रतिमानां पदमूले श्रीसङ्घकृतं पल्लवचिह्नं ज्ञात्वा दुष्टः क्षपणको 'रुष्टः क्रोधाविष्टः सन् सङ्घं प्रति किश्चित्कर्तुमशक्तो जिनवरविगोपनमर्थात्तद्धेतुः - 'निजानां' स्वायत्तानां जिनप्रतिमानां नग्नत्वं दृश्यमानलिङ्गाद्यवयववत्वमकार्षीत् स'विग तसंज्ञो नग्नाकारकरणेन जिनेन्द्रविगोपनं भविष्यति नवेति विचारणाशून्यः, अयं भावः - अहोऽस्मन्निश्रितप्रतिमाकारतो भिन्नाका|रकरणाय यदि श्रीसद्धेन पल्लवचिहून मकारि, करिष्यामस्तर्हि वयमपि श्वेताम्बरप्रतिमातो मिन्नत्वकरणाय किञ्चिच्चिहूनमितिविचिन्त्य | मत्सरभावेन जिनप्रतिमानां नग्नत्वं विहितं श्वेताम्बरेण स्वयं वस्त्रधारित्वात् वस्त्रं चिह्नं कृतं, दिगम्बरेण स्वयं नग्नत्वात् नग्नत्व| मेवेति गाथार्थः ||६८ || अथ मुग्धजनप्रत्यायनाय तच्चिहूनमाह
तेणं संपइपमुपडिमाणं पल्लवंकणं नत्थि । अस्थि पुण संपईणप्पडमाण विवायकालाओ ॥ ६९ ॥ येन कारणेन विवादे समुत्पन्ने पल्लवचिहूनं प्रतिमासु संवृत्तं तेनैव कारणेन 'सम्प्रतिप्रमुखप्रतिमानां' विवादात् पूर्वकालभाविनीनां | त्रिखण्डाधिपतिसंप्रतिनृपप्रभृतिनिर्मापितानां जीर्णप्रतिमानां 'पल्लवाङ्कनम्' अञ्चलचिह्ननं 'नास्ति' न विद्यते, 'अस्ति' विद्यते पुनः | साम्प्रतीनप्रतिमानां - आधुनिकजिनप्रतिमानां पल्लव चिह्नमिति, साम्प्रतीनत्वं कुत इत्याह- 'विवायकालाउ 'ति उज्जयन्तगिरिमाश्रित्य ( दिगम्बरैः) सह विवादकालादिति गाथार्थः ||६१|| अथ विवादकालात्पूर्वं किमासीत्तदाह-
पुर्वि जिणपडिमाणं नगिणत्तं नेव नविअ पल्लवओ । तेणं नागारेण भेओ उभएसि संभूओ ॥७०॥ 'पूर्व' विवादात्पूर्वकालं जिनप्रतिमानां नैव नग्नत्वं नापि च पल्लवक:- अञ्चलचिह्नं, तेन कारणेन आकारेण जिनप्रतिमानामु
Jain Education International
For Personal and Private Use Only
गिरिनारि
वादः
पल्लवचिह
।।११६॥
www.jainelibrary.org