________________
Halin
श्रीप्रवचनपरीक्षा २विश्रामे
मणसङ्घपार्थादुद्दालयितुमारब्धं तदा सङ्घस्य कायोत्सर्गानुभावेन कम्पितासना शासनदेवता नृपपर्षदि दादानीतकन्यकामुखेन गिरिनारि"इकोवि नमुकारो जिणवरवसहस्स बद्धमाणस्स। संसारसागराओ तारेइ नरं व नारिं वा ॥॥” इति गाथानन्तरं-"उजितसेलसिहरे बादः दिक्खाणाणं निसीहिआ जस्स। तं धम्म चक्कवट्टि, अरिहनेमि नमसामि ॥१॥"त्ति गाथां चैत्यवन्दनान्तर्गतां कृत्वा समापयत् ,तत्प्र
IN पल्लवचिई भृत्येवं सकलसंघेन पख्यमानेयमागादितिगाथार्थः॥६५। अथ विवादे शासनसुरीकथनानन्तरं नग्नाटाः कीदृशा जाता इत्याह
तत्तो विसन्नचित्ता खमणा पासंडिआ विगयआसा। निअनिअठाणं पत्ता पन्भट्ठा दाणमाणेहिं ॥६६॥
'ततो विवादानन्तरं विगता-नष्टा संज्ञा-जिज्ञासितवस्तुविषयज्ञानलक्षणा यस्मात्तद्विसंज्ञमेवंभूतं चित्तं येषां ते विसंज्ञचित्ताः, कांदिशीका इत्यर्थः, 'क्षपणका' इति नाम पाखंडम्-अज्ञानिप्रणीतमार्गमाश्रिता ये ते पापण्डिकाः, विगता-नष्टा इदमस्मदीयं तीर्थ भविष्यतीतिरूपा आशा-कदाशा येषां ते विगताशाः, पुनः ?-दानमानाम्यां प्रभ्रष्टाः, नैते पात्रबुद्ध्या दानार्हाः, नवा गुणववेनाभ्युत्थानार्हा इत्येवं जनोक्तिविषया जाताः सन्तो 'निजनिजस्थानं' मठादिलक्षणं प्राप्ता इतिगाथार्थः ॥६६।। अथ दिगम्बरैः ।। सह संभावितभाविविवादभञ्जनाय सङ्घन यत्कृतं तदाह - मा पडिमाण विवाओ होहित्ति विचिंतिऊण सिरिसंघो। कासी पल्लवचिंध नवीणपडिमाण पयमूले ॥१७॥
प्रतिमासंबन्धी कलहो मा भूदित्यमुना प्रकारेण 'विचिन्त्य पर्यालोच्य श्रीसङ्घो 'नवीनप्रतिमानां' अद्यप्रभृतिनिर्मीयमाणानां जिनप्रतिमानां 'पदमूले' पादसमीपे 'पल्लवचिहूनं' वस्त्रपट्टलिकालक्षणं लान्छनमकार्षीत् , कृतवानिति गाथार्थः॥६७।। अथ श्रीसकृत्यमधिगत्य दिगम्बरो यम्यधात्तदाह
HIT
MAITHIHITI
online
For Personed
Private Use Only