________________
।
श्रीप्रवचनपरीक्षा रविश्रामे ॥११॥
Sammmmm.
| ऽपीतिचेदहो देवानुप्रिय! अत एव त्वदीयागमोऽपि न सर्वज्ञमूलकः, किंतु शिवभूतिना तच्छिष्याभ्यां च कौण्डिन्यकोडवीरा- श्वेतांबरा
भ्यां प्रवर्तितनिजमतानुसारेण परिकल्प्य निबद्धः, सर्वज्ञोपदिष्टे ह्यागमेऽवश्यमुक्तोपचाराणां सद्भावात् । अथ कैस्तीर्थ प्रवर्तते इत्यु-DIL... त्तरार्द्धनाह-तीर्थ संप्रति श्वेताम्बरैरेव भवति, तैरपि न नाममात्रधारिमिः, यतो नाम्ना श्वेताम्बरा अपि वक्ष्यमाणा राकौष्ट्रिकादयो ।
Agजयादि नाममात्रेणैवास्मदभ्युपगतमेवागममभ्युपगम्यापि निजनिजमतिविकल्पितार्थोद्भावनेन बहुजनान व्युद्ग्राहयन्तस्तीर्थप्रद्वेषेण त्वत्तोऽपि किष्टपरिणामाः त्वद्वत्तेऽपि तीर्थबाह्या एव वक्ष्यन्ते, अतस्तीर्थप्रवर्त्तकैः श्वेताम्बरः, किंलक्षणैः ?-"ज्ञानक्रियाभ्यां युक्तैः" ज्ञानचारित्रसंयुक्तः, न पुनरेकतरेणापि विकलैः, तैस्तीर्थाप्रवृत्तेः, यदागमः-"हयं णाणं किआहीणं, हया अण्णाणओ किआ" इति || (३-१०१) इति गाथार्थः।।६३॥ इति गाथाष्टकेन नग्नाटस्तीर्थबाह्यः प्रदर्शितः, अथ प्रकारान्तरेणापि तथा दर्शयितुं युक्तिमाह___ अहवा सवपसिद्धं सितुंजयउज्जयंत तित्थदुगं । जस्स य तं आयत्तं सो संघो वीरजिणतित्थं ॥१४॥
अथवेति प्रकारान्तरोद्योतकः, शत्रुञ्जयः प्रतीतः उज्जयन्तगिरिः-गिरिनारिपर्वतः एतत्तीर्थद्वयम् , आसतां जैनाः, तदतिरिक्ता अपि जैनसंबन्धीति वदन्ति,सर्वेषां सम्यग्दृशां मिथ्यादृशां चाबालगोपाङ्गनानामपि प्रसिद्धं,तत्तीर्थद्वयं यस्थ सङ्घस्यायत्तं निश्रया वर्त्तते स संघः-श्रमणादिसमुदायलक्षणो वीरतीर्थमितिगाथार्थः॥६४||अर्थतत्तीर्थ नग्नाटस्यापि भविष्यतीति शङ्कानिरासाय गाथामाह
उजिंतगिरिविवाए सासणसुरिकहणमित्थ संजायं । जो मण्णइ नारीणं मुत्तिं तस्सेव तिथमिणं ।।६५॥ 'उजयन्तगिरिविवादे' दिगम्बरैः सह परस्परमात्मीयत्वेन कलहे समुत्पन्ने 'शासनसुरी' जिनशासनाधिष्ठायिका तस्याः कथनमित्थं संजातं-यो नारीणां मुक्तिं मन्यते तस्येदं तीर्थ,तत्र संप्रदायस्त्वेवं-पुरा यदा इदं श्रीमदुञ्जयन्तमहातीर्थमाशाम्बरैः श्रीश्र- |॥२९या
IFA
In Education International
For Personal and Private Use Only
www.jainelibrary.org