SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ । श्रीप्रवचनपरीक्षा रविश्रामे ॥११॥ Sammmmm. | ऽपीतिचेदहो देवानुप्रिय! अत एव त्वदीयागमोऽपि न सर्वज्ञमूलकः, किंतु शिवभूतिना तच्छिष्याभ्यां च कौण्डिन्यकोडवीरा- श्वेतांबरा भ्यां प्रवर्तितनिजमतानुसारेण परिकल्प्य निबद्धः, सर्वज्ञोपदिष्टे ह्यागमेऽवश्यमुक्तोपचाराणां सद्भावात् । अथ कैस्तीर्थ प्रवर्तते इत्यु-DIL... त्तरार्द्धनाह-तीर्थ संप्रति श्वेताम्बरैरेव भवति, तैरपि न नाममात्रधारिमिः, यतो नाम्ना श्वेताम्बरा अपि वक्ष्यमाणा राकौष्ट्रिकादयो । Agजयादि नाममात्रेणैवास्मदभ्युपगतमेवागममभ्युपगम्यापि निजनिजमतिविकल्पितार्थोद्भावनेन बहुजनान व्युद्ग्राहयन्तस्तीर्थप्रद्वेषेण त्वत्तोऽपि किष्टपरिणामाः त्वद्वत्तेऽपि तीर्थबाह्या एव वक्ष्यन्ते, अतस्तीर्थप्रवर्त्तकैः श्वेताम्बरः, किंलक्षणैः ?-"ज्ञानक्रियाभ्यां युक्तैः" ज्ञानचारित्रसंयुक्तः, न पुनरेकतरेणापि विकलैः, तैस्तीर्थाप्रवृत्तेः, यदागमः-"हयं णाणं किआहीणं, हया अण्णाणओ किआ" इति || (३-१०१) इति गाथार्थः।।६३॥ इति गाथाष्टकेन नग्नाटस्तीर्थबाह्यः प्रदर्शितः, अथ प्रकारान्तरेणापि तथा दर्शयितुं युक्तिमाह___ अहवा सवपसिद्धं सितुंजयउज्जयंत तित्थदुगं । जस्स य तं आयत्तं सो संघो वीरजिणतित्थं ॥१४॥ अथवेति प्रकारान्तरोद्योतकः, शत्रुञ्जयः प्रतीतः उज्जयन्तगिरिः-गिरिनारिपर्वतः एतत्तीर्थद्वयम् , आसतां जैनाः, तदतिरिक्ता अपि जैनसंबन्धीति वदन्ति,सर्वेषां सम्यग्दृशां मिथ्यादृशां चाबालगोपाङ्गनानामपि प्रसिद्धं,तत्तीर्थद्वयं यस्थ सङ्घस्यायत्तं निश्रया वर्त्तते स संघः-श्रमणादिसमुदायलक्षणो वीरतीर्थमितिगाथार्थः॥६४||अर्थतत्तीर्थ नग्नाटस्यापि भविष्यतीति शङ्कानिरासाय गाथामाह उजिंतगिरिविवाए सासणसुरिकहणमित्थ संजायं । जो मण्णइ नारीणं मुत्तिं तस्सेव तिथमिणं ।।६५॥ 'उजयन्तगिरिविवादे' दिगम्बरैः सह परस्परमात्मीयत्वेन कलहे समुत्पन्ने 'शासनसुरी' जिनशासनाधिष्ठायिका तस्याः कथनमित्थं संजातं-यो नारीणां मुक्तिं मन्यते तस्येदं तीर्थ,तत्र संप्रदायस्त्वेवं-पुरा यदा इदं श्रीमदुञ्जयन्तमहातीर्थमाशाम्बरैः श्रीश्र- |॥२९या IFA In Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy