SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ समित्याधभावः तीवाह्यता च श्रीप्रव. चनपरीक्षा २विश्रामे ॥११३॥ नादिसिक्थधृतये गृहस्थैः कुण्डिकादिकं मण्डयित्वा भुक्त्यनन्तरं गृहस्थैरेव उच्छिष्टसिक्थादिकं परिष्ठापयतस्तव पारिष्ठापनिकासमितिर्दुरुत्तरैव, तथा ईर्यासमितिस्तु गृहस्थाचारवतस्तव न संभवत्येव, एवं समितिपञ्चकाभावे कुतो मनोवाकायगुप्तयोपि?, ननु तर्हि तीर्थकृतामपि समित्यादीनामभावः संपद्यते, तेषामपि वस्त्रपात्राद्यभावेन समितिपश्चकासंभवादिति चेत् , मैवं, तेषां तथाकल्पत्वेन प्रागुक्तयुक्त्या वस्रपात्राद्यभावेऽप्यसमितीनामभावात् , तत्प्रतिपक्षभूतानां समितीनामेव सद्भावात् , यथा सिद्धानां प्रत्याख्यानाभावेऽप्यनावित्वात्तत्प्रतिपक्षभूतः संवर एव सिस्पति, वस्तुतस्तु उक्तलक्षणाः समितयः साधूनुद्दिश्योपदिष्टास्तीर्थकद्भिः, | तीर्थकरवर्णने तु कथश्चित्साधुसाम्यात्तीर्थकृतामप्युक्ता द्रष्टव्या इतिगाथार्थः ॥६१॥ अथ न केवलं प्रवचनगम्येनैव ज्ञानाद्युपचारेण हीना नग्नाटाः प्रवचनबाह्याः, किंतु प्रकारान्तरेणापीति दर्शयति भोअणनेवत्थेहि अ पञ्चक्खं अण्णउत्थिआ नगिणा । नगिणा णाणाईहिं णाणीहिं ते मुणेयवा ॥६२॥ भोजनं तावदेकत्र गृहे उद्दिष्टौदनादीनां भक्षणं, नेपथ्यं पिच्छिकाकमण्डलुप्रभृतिभिर्यतिरूपधरणं, ताभ्यां चिह्नीभूताभ्यां साक्षादन्यतीथिका एव दृश्यन्ते, यस्मादेवं तस्माद् 'ज्ञानिमिः' पंडितैननाः-ननाटाः शानदर्शनचारित्रै रहिताः-शून्या एव ज्ञातव्याः | इति गाथार्थः ॥६२।। अथ कीदृशा नग्नाटाः किमायत्तं च तीर्थमित्युपसंहारमाह एवं किरिआहीणा नगिणा णाणेण तित्थबाहिरिआ। सेअंबरेहिं तित्थं जुत्तेहिं णाणकिरिआहिं ॥६३।। 'एवम्' अमुना प्रकारेण क्रियाहीनो-ज्ञानाद्युपचाररहितो नेपथ्यादिरहितश्च ज्ञानेन शून्यो यथावस्थितवस्तुपरिज्ञानविकलः सन् जैनप्रवचनबाह्यो नमाटः स्फुट एव, ननु उक्तलक्षणो ज्ञानाद्युपचारो हि श्वेताम्बराभ्युपगतागमे वर्त्तते, न पुनरस्मदभ्युपगतागमे ॥११३॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy