SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥११२॥ दिगंबरे समित्यभाव: चरणुवयारो पंचहि समिईहिं होइ तीहिं गुत्तीहि । सो पुण तुह भमरीए भट्टो दिट्ठो मए सक्खं ।। ६० ।। - चरणोपचार:-चारित्राराधना ईर्यासमित्यादिभिः पञ्चभिः समितिभिः मनोगुप्त्यादिभिस्तिसृभिर्गुप्तिभिश्च भवति, स च तव मते 'भ्रमर्या' भिक्षाचर्या भ्रष्टो-भ्रंशमापन्नो मया साक्षात्प्रत्यक्षं दृष्टः,प्रत्यक्षापलापस्य केनापि कर्तुमशक्यत्वादिति गाथार्थः॥६०॥ अथ समित्याधभावं दर्शयत्राह-- जह जामाइअपमुहा पाहुणया अण्णउत्थिआ अहवा। उद्दिट्टमोअणाई भुंजंति तहेव तुम्हंपि ॥ ६१ ।। यथा जामातृप्रमुखाः प्राघूर्णका अथवा अन्यतीथिकाः 'अद्यास्मद्गृहे भोक्तव्य'मित्याद्यादरवचनरञ्जिता 'उद्दिष्टं तन्निमित्तमेयोपस्कृतं यदोदनादि यावद्भोजनोपयोगि शाल्यादि सकलवस्तुजातं तद्धले तथैव त्वमपि, अस्मद्गृह एवं गोचरी कर्तव्येति निमन्त्रणरञ्जितः प्राघूर्णक इव एकत्र भुञ्जानः कथं समितिगुप्तिभाक् ?, न कथमपीत्यर्थः, समितीनामभावत्त्वेवं-सदोषमाहारं भुञ्जानस्यानेषणीयभोजित्वात् कथं तद्विरोधिनी एपणासमितिः?,अनेषणीयं भुक्त्वा च निर्दोषभोजित्वमात्मनः ख्यापयन् असत्यभाषित्वात् न भाषासमितिमान् , आदाननिक्षेपणासमितिस्तु संयमोपकारिवस्त्रपात्रादिधर्मोपकरणमुपदधत एव भवति, यदागमः-"ओहोवहोवन्गहिअं, भंडगं दुविहं मुणी । गिव्हतो निखिवंतो वा,पउंजिज इमं विहिं ॥१॥ चकखुसा पडिलेहिता, पमजिज जयं जई। आइए | निखिविजावा, दुहओवि समिए सया।२॥ (७१९३३-४)त्ति" तथा पञ्चमीसमितिरुच्चाराद्याहारपर्यन्तं परिष्ठापयत एव भवन्ति, यदागमः-"उच्चारं पासवणं, खेलं सिंघाणजल्लिअं । आहारं उवहिं देह,अण्णं वावि तहाविह।शा विच्छिन्नं दूरमोगाढे,नासन्ने बिलवञ्जिए । तसपाणबीअरहिए, उच्चाराईणि बोसिरे ।। २॥"त्ति (७।९३५-६) श्रीउत्तरा० २४ । भोजनावसरे घृतादिसंपृक्तक्षरद ॥११२॥ Marap For and Prive Oy
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy