SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Faima N श्रीप्रवचनपरीक्षा २विश्रामे ॥११०॥ itinuditite __ यद्दिगम्बरेभ्यः श्वेताम्बराः पश्चादुत्पन्नास्तन्मिथ्या-असत्यं,यद्-यस्मात् तीर्थ हि तीर्थकृत्प्रवर्तित "तित्थं चाउचण्णो संघोसो | दिगंबरे पढमए समोसरणे"त्ति (३-२६५) वचनात् साध्वादिलक्षणं, तच्च क्रियायुक्तं भवति, तत्र क्रिया तावत् ज्ञानाचाराधनरूपा, तया ज्ञानाचा राभाव: युक्तं-सहितं तीर्थकरा भाषन्ते इतिगाथार्थः ।।५६।। अथ जिनोक्तां क्रियामाह सा पुण किरिआ तिविहा णाणुवयारो अदसणुवयारो। चरणुक्यारो अतहा उवयारो राहणा तेसिं ।।५७॥ __सा पुनः क्रिया त्रिविधा भवति, तस्यास्त्रैविध्यमाह-ज्ञानोपचारः, चः समुच्चये, दर्शनोपचारः चारित्रोपचारश्चेति त्रैविध्यं, तत्रोपचारशब्दस्य कोऽर्थ इत्याकाङ्क्षायामाह-उपचारस्तेषां-ज्ञानादीनामाराधना-तीर्थकदुपदेशेन तदनुकूलप्रवृत्तिरित्यर्थ इति गा| थार्थः।।५७।। अथ ज्ञानस्योपचारमाहतत्थ य णाणुवयारो परंपरुवहाणजोगपमुहेहिं । तुह सासणि सो न सुओ नामेणवि सुमिणपत्तणं ॥१८॥ तत्र ज्ञानादिषु ज्ञानोपचारो यथा-"काले१ विणए२ बहुमाणे३ उवहाणे४ तह चेव अनिण्हवणे५ । वंजण६ अत्थ७ तदुभए८ अट्ठविहो णाणमायारो॥शाति" तत्र चतुर्थाचारतपोलक्षणमधिकृत्य श्रुताराधनं परम्परोपधानयोगानुष्ठानप्रमुखैर्भवति, तत्र परम्परा तावत् श्रीसुधर्मस्वामिनोऽद्ययावदच्छिन्नपरिपाटी, न पुनः स्वच्छन्दप्रवृत्तिभाग्भ्यः शिवभूत्यादिम्यः प्रवृत्ता, तत्संतानप्रवाहरूपेत्यर्थः, तया परिपाट्या अर्थादागता ये उपधानयोगाः-श्रुताराधनतपोविशेषाः, तत्रोपधानानि श्रीआवश्यकश्रुताराधनहेतवे श्रावकश्राविकाणामेव, योगास्तु कालिकोत्कालिकश्रुताराधनतपोविशेषाः साधुसाध्वीनामिति, तत्र श्रावकोपधानविधेर्दिग्दर्शनं त्वेवं -पञ्चचत्वारिंशदाचाम्लतपःपुरस्सरमुद्देशानुज्ञादिक्रियया कृतमहानिशीथयोगानुष्ठानस्य साधोः समीपे श्रद्धावान् श्रावको नन्दिवि- ॥११०॥ Jan Education Intebon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy