________________
श्रीप्रवचनपरीक्षा २ विश्रामे
॥। १०९ ।।
भोज
| रजनसाम्यं स्यात्, तन्न मच्चेतसि प्रतिभासते इति चेत्, तर्हि तीर्थकृतामितरजनवजन्मादिविधिरपि स्वीकर्त्तव्यो न स्याद्, | नापेक्षया स्त्रीकुक्षिसंभवादेरत्यन्त कुत्सनीयत्वात्, अतस्त्वद्विकल्पितमनल्पपापीय इत्यलं विस्तरेणेति गाथार्थः ॥ ५३ ॥ इति केवलिभुक्तिव्यवस्थापना || अथ नग्नाटमतं कथमेतावद्वृद्धिमुपागतमित्याकाङ्क्षायां गाथामाह
सिव भूइप्पभवमयं एअं कालाणुभावओ वुड्ढं । मूढाण पुराणंतिअ भंतिकरं णंत भवऊ ||१४|| एतदिदानीमेवानन्तरं लेशतो दर्शितं शिवभूतिप्रभवं मतं 'कालानुभावतः ' श्रीवीरजन्मनक्षत्रसंक्रान्त भस्मग्रहकुपितकलिकालानुभावतो भूयसां जनानां निमञ्जनस्वभावत्वाच्च वृद्धिं गतं मूढानां तन्मतवासिनां 'पुरातन' मिति जीर्ण - श्वेताम्बरेभ्यः पूर्वं प्रवृत्तमिति भ्रान्तिकरं भ्रमजनक मनन्तभवहेतुः - चातुर्गतिकानन्तसंसारपरिभ्रमण कारणं स्वस्य परेषां च तदभिमुखानामिति गाधार्थः ॥ ५४ ॥ अथ पुरातनभ्रान्तिरपि नग्नाटवचनादेव जायते अतस्तद्वचनपद्धतिमाविष्करोति—
Jain Education International
नगिणो पभणइ पढमं अम्हे अम्हेहिं निग्गया तुम्हे । तेणं तित्थं अम्हे तुम्हे तित्थाउ बाहिरिआ ||१५||
'नग्नो' दिगम्बरः 'प्रभणति' पूत्कुरुते प्रथमं - तीर्थप्रवृत्तिकाले आदिभूता 'अम्हे' ति वयं 'तुम्हे' त्ति यूयं, 'अम्हेहि' न्ति अस्मत् 'निग्गय'त्ति निर्गताः, प्रथमे वयं यूयं चास्मन्निर्गता इत्यर्थः तेन कारणेन श्रीवीरप्रवर्त्तितं तीर्थमस्मदीयसमुदाय एव, यूयं तु तीर्थबाह्या इति दिगम्बराभिप्राय इति गाथार्थः || ५५ || अथ प्रागुक्तप्रकारेण दिगम्बरस्य मुधागर्वविध्वंसनाय गाथाष्टकेन तस्यैव तीर्थवाद्यतामा विष्कुर्वन् प्रथमगाथामाह
तं मिच्छा जं पच्छा सिअंबरा दिअंबरेहि उप्पण्णा । जण्णं किरिआजुत्तं तित्थं तित्थंकरा विंति ।। ५६ ।।
For Personal and Private Use Only
पुराणताभ्रमः
॥१०९॥
www.jainelibrary.org.