SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ केवलिनि क्षुत्कारणं श्रीप्रवचनपरीक्षा २विश्रामे ॥१०॥ BIHAmalam ल्पमल्पतरमल्पतमं च भुते, केन स्वरूपेण ?-नियतभावेन-व्याप्तिस्वरूपेण,अव्यभिचारेणेत्यर्थः॥४४॥ अथ प्रागुक्तमिष्टापत्त्या स्वीकु- र्वन्तं नग्नाटं दृषयितुमाह दीसइ बहु भुजंतो बहुस्सुओ कोऽवि अप्पमण्णाणी । दुण्णिवि बहु अप्पं वा भुंजंता केइ दीसंति॥४॥ कोऽपि बहुश्रुतो बहु-प्रभूतं भुञ्जानो दृश्यते, श्रूयतेऽपि च दुर्बलिकापुष्पमित्रः बहुतरघृतभोजीति, कोऽपिशब्दो लालाघण्टान्यायेनात्रापि सम्बन्धात् कोऽप्यज्ञानी अल्प-तुच्छं भुञ्जानः, 'द्वावपि' बहुश्रुताल्पश्रुतौ बहु भुञ्जानौ अल्पं वा भुञ्जानौ दृश्येते 'केह'त्ति केचिदित्यध्यक्षसिद्ध एव व्यभिचार इति गाथार्थः ॥४५॥ अथ वेदनीयाभावं दृषयितुमाह बीए आगमयाहा अरिहंताणंपि वेअणिजदुगं । संतुदयं पुण सायाबंधो भणिओ जिणिदेहिं ॥४६॥ द्वितीयविकल्पे आगमबाधा, यतः 'अर्हतामपि पुण्योत्कर्षोदयवतामपि तीर्थकृतां सत्ता चोदयश्च सत्तोदयमितिसमाहारः, तदधिकृत्येत्यध्याहार्य, 'वेदनीयद्विकं' सातासातलक्षणं भवति, बन्धमाश्रित्य पुनः सातबन्धः जिनेन्द्रभणितः, यदाह-"तिसु सायबंधु"त्ति एकादशादित्रिषु गुणस्थानकेषु सातस्यैव बन्ध इति गाथार्थः ॥३६।। अथ सति कारणे कार्यस्यावश्यंभावादिति केवलिनोऽपि क्षुधायाः कारणमाह केवलिणोऽविअ वेअणितेअसउदया छुहाइआ हूंति । अण्णह भवत्यसिद्धाणमंतरं सबहा न हवे ॥४७॥ केवलिनोऽपि वेदनीयसहकृततैजसशरीरोदयात् क्षुधापिपासे भवतः, अन्येऽपि शीतोष्णादयः परीपहा वेदनीयोदये भवन्ति, यदागमः-"एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कह परीसहा पं०?,गोअमा! एकारस परीसहापं०,नव पुण वेदेतित्ति" MISTRA SARAN D ITIONAL ।॥१०५॥ Jan Education Intematon For Personal and Private Use Only www.jinyong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy