________________
केवलिनि क्षुत्कारणं
श्रीप्रवचनपरीक्षा २विश्रामे ॥१०॥
BIHAmalam
ल्पमल्पतरमल्पतमं च भुते, केन स्वरूपेण ?-नियतभावेन-व्याप्तिस्वरूपेण,अव्यभिचारेणेत्यर्थः॥४४॥ अथ प्रागुक्तमिष्टापत्त्या स्वीकु- र्वन्तं नग्नाटं दृषयितुमाह
दीसइ बहु भुजंतो बहुस्सुओ कोऽवि अप्पमण्णाणी । दुण्णिवि बहु अप्पं वा भुंजंता केइ दीसंति॥४॥ कोऽपि बहुश्रुतो बहु-प्रभूतं भुञ्जानो दृश्यते, श्रूयतेऽपि च दुर्बलिकापुष्पमित्रः बहुतरघृतभोजीति, कोऽपिशब्दो लालाघण्टान्यायेनात्रापि सम्बन्धात् कोऽप्यज्ञानी अल्प-तुच्छं भुञ्जानः, 'द्वावपि' बहुश्रुताल्पश्रुतौ बहु भुञ्जानौ अल्पं वा भुञ्जानौ दृश्येते 'केह'त्ति केचिदित्यध्यक्षसिद्ध एव व्यभिचार इति गाथार्थः ॥४५॥ अथ वेदनीयाभावं दृषयितुमाह
बीए आगमयाहा अरिहंताणंपि वेअणिजदुगं । संतुदयं पुण सायाबंधो भणिओ जिणिदेहिं ॥४६॥ द्वितीयविकल्पे आगमबाधा, यतः 'अर्हतामपि पुण्योत्कर्षोदयवतामपि तीर्थकृतां सत्ता चोदयश्च सत्तोदयमितिसमाहारः, तदधिकृत्येत्यध्याहार्य, 'वेदनीयद्विकं' सातासातलक्षणं भवति, बन्धमाश्रित्य पुनः सातबन्धः जिनेन्द्रभणितः, यदाह-"तिसु सायबंधु"त्ति एकादशादित्रिषु गुणस्थानकेषु सातस्यैव बन्ध इति गाथार्थः ॥३६।। अथ सति कारणे कार्यस्यावश्यंभावादिति केवलिनोऽपि क्षुधायाः कारणमाह
केवलिणोऽविअ वेअणितेअसउदया छुहाइआ हूंति । अण्णह भवत्यसिद्धाणमंतरं सबहा न हवे ॥४७॥
केवलिनोऽपि वेदनीयसहकृततैजसशरीरोदयात् क्षुधापिपासे भवतः, अन्येऽपि शीतोष्णादयः परीपहा वेदनीयोदये भवन्ति, यदागमः-"एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कह परीसहा पं०?,गोअमा! एकारस परीसहापं०,नव पुण वेदेतित्ति"
MISTRA SARAN
D ITIONAL
।॥१०५॥
Jan Education
Intematon
For Personal and Private Use Only
www.jinyong