________________
N
श्रीप्रव
केवलिभक्तिः
चनपरीक्षा २विश्राम ॥१०४॥
SO ARENDSHIP
LUTIPS
नधर्म एवेतिगाथार्थः ॥४२॥ इति स्त्रीमुक्तिव्यवस्थापना ।। इति चतुर्विंशत्या गाथामिः स्त्रीमुक्तिर्व्यवस्थापिता। श्रीमदणहिल्लपत्तने श्रीजयसिंहदेवराजसभायामनेकविद्वजनसमक्षं श्रीवादिदेवसूरयश्चतुरशीतिवादलब्धजयाभिमानिनं दिगम्बरचक्रवर्तिनं कुमुदचन्द्राचार्य निर्जित्य पत्तने दिगम्बरप्रवेशं निवारितवन्तः, तत्र वादे स्त्रीमुक्तिव्यवस्थापननिमित्तं श्रीदेवसूरिभिश्चतुरशीतिविकल्पा उद्भाविताः, ते चामी-इह खलु यस्य यत्रासंभवो न तस्य तत्र कारणावैकल्यं, यथा शुद्धशिलायां शाल्यकुरस्य, अस्ति च | तथाविधस्त्रीषु मुक्तेः कारणावैकल्यं, न चायसिद्धो हेतुः, यतोऽस्यासिद्धत्वं किं स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वेनाहोचिनिर्वाणस्थाना| घप्रसिद्धत्वेन निर्वाणसाधकप्रमाणाभावेन वेत्यादि श्रीशान्तिसूरिकृतायां श्रीउत्तराध्ययनवृत्तौ लिखिताः सन्ति ततो बोध्या:,
इह तु ग्रन्थगौरवभयान लिखिता इति ॥ अथोत्पन्नदिव्यज्ञाना अर्हन्तोन मिक्षार्थ ब्रजन्ति साध्वानीतान्नादिभुक्तौ च सप्तविधः पात्र| निर्योगोऽवश्यमभ्युपगन्तव्यः स्यात् , तथा च नाग्यव्रतं स्त्रीमुक्तिनिषेधश्चेत्युभयमपि दत्ताञ्जल्येव स्यादिति विचिन्त्य शिवभूतिना | केवलिनो भुक्तिनिषिद्धा, अत एकादशमिर्गाथामिः केवलिभुक्तिं व्यवस्थापयन् प्रथमगाथामाह
जं केवली न भुंजइ किं कारणमित्थ केवलं णाणं । अह वेअणिआभावा? पढमविगप्पो न जुत्तिजुओ॥४॥
यत्केवलीन भुड़े 'इत्थति अत्र किं कारणं, किं केवलज्ञानं अथवा 'वेदनीयाभावो' वेदनीयकानुदयो वा', तत्र प्रथमविकल्पः | केवलज्ञानं स न युक्तियुक्तः, विचार्यमाणो युक्तिविकल इति गाथार्थः।। ४३॥ अथ युक्तिरिक्तत्वं दर्शयतिपत्तिज्जइ सुअणाणी जो जो जम्हा उ होइ अहिअयरो । सो अप्पं अप्पतरं भुजइ नियमेण भावेण ॥४४॥
केवली केवलज्ञानमाहात्म्यान भुते इति तदा प्रतीयते यदि यो यसात् श्रुतज्ञानेनाधिकोऽधिकतरोऽधिकतमो वा भवेत् सोऽ
MmmaNA
॥२०४॥
in Education tembon
For Personal and Private Use Only
www.
byorg