SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा रविश्रामे ॥१०२॥ SIRAMERITAMIREONIRUrian नम्राटस्त्रीमोक्षाभावयुक्तता HINASIHALI पात्रजन्यं प्रागेव न्यगादि, विचारभूम्यादिगमने तु नियमात पात्रोपयोग इति गायार्थः ॥३७॥ अथ तृतीयगाथामाह 'इति' अमुना प्रकारेण प्रागुक्तयुक्त्या धर्मोपकरणव्यतिरिक्त एव परिग्रहो भवति,न पुनर्धर्मोपकरणमपीति ज्ञेय-चोध्यम् , अन्यथाऽशनादिभिः 'तुमति तव नग्नाटस्य शरीरपोषोऽपि-शरीरपोषणमपि दोषो, ममताविषयत्वेन केवलज्ञानांतरायभूतत्वात्संसारपरिभ्रमणहेतुत्वाद्वस्त्रादिवत् , न च शरीरं ममताविषयो न भविष्यतीतिशङ्कनीयं, स्वसंवेदनवेद्यत्वात् , तन्मूल एवान्यत्रापि ममकार | इति प्रागुक्तम् , अत एव शरीरममकारोऽपि साधूनां निषिद्धः, यदागमः-"सवत्थुवहिणा बुद्धा संरक्षणपरिग्गहे । अवि अप्पणोवि देहंमि, नायरंति ममाइअं ॥१॥"ति श्रीदशवै०, अथ शरीरमन्तरेण संयम एव न स्यात्, अतः कथं तत्पोषोऽस्माकं दोष इति चेत् । | सत्यं, तर्हि संयमहेतोः शरीरस्य परिपालननिमित्तं वस्त्राद्यपि किं न स्वीकरोषि , अशनादिवदत्रापि युक्तेः साम्यादिति गाथार्थः |॥३८॥ (त्रिभिर्विशेषक) अथ ननाटनाटके स्त्रीणां मुक्त्यभावमिष्टापत्त्यैव प्रसाधयन् गाथामाह___ जुत्तं जं निवाणं तुह सासणि कहवि नत्थि इत्थीणं । तं खलु मोहाभावा सो तासि नेव संभवइ ॥३९॥ | 'तुह सासणि'त्ति तव दर्शने कथमपि स्त्रीणां निर्वाणं-मुक्ति स्ति, यत्तदितिगम्यं, यद्युक्तं, घटत इत्यर्थः, यस्मात् तत्-निर्वाणं खलुरवधारणे मोहाभावात्-मोहनीयकर्मक्षयादेव, 'सो'त्ति स मोहनीयकर्मक्षयः 'तासिं' तासां स्त्रीणां न संभवति, गाथार्थः |॥३९॥ अथ मोहक्षयाभावे हेतुमाह देवगुरुमुहपलोअणइच्छाए आगयाण इत्थीणं । पढम मिढनिरिक्षणमिह हुज्जा तं महामोहो ॥४०॥ 'देवगुरुमुखप्रलोकन' देवगुर्वोर्मुखस्य निरीक्षणं तस्येच्छया, वयं देवगुरुमुखं दृष्ट्वा निष्पापा भवाम इति देवगुरुमुखनिरीक्षणो MINAR "alim ॥१०२॥ Jain Education For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy