________________
श्रीप्रवचनपरीक्षा २विश्रामे ॥९८॥
NILIUPARIANTRA
द्यानयनेन बालग्लानादीनां वैयावृत्यासंभवात् तेऽनुकम्पिता न भवेयुः, यदागमः-"संसत्तसत्तुगोरसपाणयपाणीअपाणरक्खत्थं । वखादेरपपरिगलणपाणधोयणपच्छाकम्माइआणं च ॥ १॥ परिहारत्थं पत्तं गिलाणबालादुवग्गहत्थं च। दाणमयधम्मसाहण समया]
| रिग्रहता चेवं परोप्परओ ॥२॥"(२५७८-९) श्रीविशेषाव० इतिगाथार्थः ॥३१॥ अथ वस्त्रपात्रादिकं साधूनां परिग्रहो न भवतीति दृष्टान्तद्वारा पराशङ्कामपाकर्तुं गाथामाहसंजमनिमित्तमित्त उवगरणं तं परिग्गहो न भवे । जह रयणामयजिणवरपडिमा तहसणमईणं ॥३२॥
संयमनिमित्तमेव-संयमनिमित्तमात्र चारित्रपरिपालनार्थ यदिति गम्यं यदुपकरणं-रजोहरणादि पात्रनिर्योगपर्यन्तं परिग्रहो न भवेत् , यदागमः-"जपि वत्थं व पायं वा, कंबलं पायछणं । तंपि संजमलजही, धरिति परिहरंति अ ॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइण"ति श्रीदशवै० (२४७॥*) यथेति दृष्टान्तोपन्यासे, यथा रत्नमयजिनप्रतिमा परिग्रहो न भवति,केषां ?'तद्दर्शनमतीनां प्रतिमायामाराध्यत्वेन जिनेन्द्र इव दर्शनं-श्रद्धानं तत्पूर्विका मतिः-मतिज्ञानं येषां ते तथा तेषामेवेत्यर्थः, न । पुनर्लम्पाककल्पानामनार्यजनानामपि, यतस्ते तादृशी प्रतिमा विक्रीयाजीविकामपि कुर्वन्ति ततस्तेषां परिग्रह एवेतिगाथार्थः ॥३२॥ अथ संयमपरिपालननिमित्तादतिरिक्तं किं स्यादित्याहसेसं पुण अहिगरणं मुच्छाविसओ परिग्गहो होइ । जह पिच्छिआकमंडलुदेहप्पमुहं तुहं भणिअं ॥३३॥
शेष-धर्मोपकरणव्यतिरिक्तं पुनरधिकरणमेव, तच्च परिग्रहो भवति, कुतः१-यतो मूर्छाविषयः, यदागमः-"मुच्छा परिग्गहो | वुत्तो, इअ वृत्तं महेसिण"त्ति यथेति दृष्टान्तोपन्यासे, यथा 'तुह'तव ननाटस्य पिच्छिकाकमण्डलुदेहप्रमुखं भणितं, तीर्थकृद्भिः
UtthamaiAIIMITRAimiteethamadh
RANILBAIGNITIAHILOPTI
IBUPROPRIAH
i lltim Spaniliyonilnainmen
talathuntial
JainEducationminta
For Personal and Private Use Only
www.jinyong