SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥९८॥ NILIUPARIANTRA द्यानयनेन बालग्लानादीनां वैयावृत्यासंभवात् तेऽनुकम्पिता न भवेयुः, यदागमः-"संसत्तसत्तुगोरसपाणयपाणीअपाणरक्खत्थं । वखादेरपपरिगलणपाणधोयणपच्छाकम्माइआणं च ॥ १॥ परिहारत्थं पत्तं गिलाणबालादुवग्गहत्थं च। दाणमयधम्मसाहण समया] | रिग्रहता चेवं परोप्परओ ॥२॥"(२५७८-९) श्रीविशेषाव० इतिगाथार्थः ॥३१॥ अथ वस्त्रपात्रादिकं साधूनां परिग्रहो न भवतीति दृष्टान्तद्वारा पराशङ्कामपाकर्तुं गाथामाहसंजमनिमित्तमित्त उवगरणं तं परिग्गहो न भवे । जह रयणामयजिणवरपडिमा तहसणमईणं ॥३२॥ संयमनिमित्तमेव-संयमनिमित्तमात्र चारित्रपरिपालनार्थ यदिति गम्यं यदुपकरणं-रजोहरणादि पात्रनिर्योगपर्यन्तं परिग्रहो न भवेत् , यदागमः-"जपि वत्थं व पायं वा, कंबलं पायछणं । तंपि संजमलजही, धरिति परिहरंति अ ॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइण"ति श्रीदशवै० (२४७॥*) यथेति दृष्टान्तोपन्यासे, यथा रत्नमयजिनप्रतिमा परिग्रहो न भवति,केषां ?'तद्दर्शनमतीनां प्रतिमायामाराध्यत्वेन जिनेन्द्र इव दर्शनं-श्रद्धानं तत्पूर्विका मतिः-मतिज्ञानं येषां ते तथा तेषामेवेत्यर्थः, न । पुनर्लम्पाककल्पानामनार्यजनानामपि, यतस्ते तादृशी प्रतिमा विक्रीयाजीविकामपि कुर्वन्ति ततस्तेषां परिग्रह एवेतिगाथार्थः ॥३२॥ अथ संयमपरिपालननिमित्तादतिरिक्तं किं स्यादित्याहसेसं पुण अहिगरणं मुच्छाविसओ परिग्गहो होइ । जह पिच्छिआकमंडलुदेहप्पमुहं तुहं भणिअं ॥३३॥ शेष-धर्मोपकरणव्यतिरिक्तं पुनरधिकरणमेव, तच्च परिग्रहो भवति, कुतः१-यतो मूर्छाविषयः, यदागमः-"मुच्छा परिग्गहो | वुत्तो, इअ वृत्तं महेसिण"त्ति यथेति दृष्टान्तोपन्यासे, यथा 'तुह'तव ननाटस्य पिच्छिकाकमण्डलुदेहप्रमुखं भणितं, तीर्थकृद्भिः UtthamaiAIIMITRAimiteethamadh RANILBAIGNITIAHILOPTI IBUPROPRIAH i lltim Spaniliyonilnainmen talathuntial JainEducationminta For Personal and Private Use Only www.jinyong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy