SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ RAMPA श्रीप्रवचनपरीक्षा २विश्रामे ॥९२॥ आहारवद्वखंवसपात्रगुणाश्च पवयणखिंसा परवग्गमोहुदयवारणं च वत्थेहिं । तसथावराण जयणा पत्तेहिं तहेव विपणेआ ॥३१॥ प्रवचनखिंसा-अहो एते मुण्डाः! पापात्मानः अस्मदीयपुत्रीवध्वादीन स्वजनान् प्रत्यवाच्यं दर्शयन्तोऽपि न लजन्ते, अतो मासद्गृहादौ प्रविशन्त्वितिवचोभिः प्रवचनहीला, तथा 'परवर्गस्य' पुरुषापेक्षया परवर्गः-स्त्रीवर्गस्तस्य मोहोदयः, प्रायः स्त्रीपुरुषयोरयमेव स्वभावः यद्वस्वानावृतं परवगं दृष्ट्वा मोहोदयो भवत्येव, ततः प्रवचनखिसा च परवर्गवेदोदयश्चेति द्वन्द्वस्तयोर्निवारणं वरेणैव स्यात् , अन्येऽपि वस्त्रादिसाधुनेपथ्यजन्याः पर्षद्धर्मप्राप्तिहेतवो रूपवस्वादय आचार्यगुणाः स्वधिया योज्याः, ननु जिनेन्द्र-1 जिनकल्पिकादयो वस्त्रादिरहिता एव भवन्ति, तेषां च कथमेते गुणा इति चेत् मैवं, जिनेन्द्रादीनामपि लोकानुवृत्त्यादिकारणसद्भावे वस्त्रसद्भावस्यैवास्माकं सम्मतत्वात् , तत्कथमितिचेत् शृणु जिनेन्द्रा अपि गृहस्थावस्थायां बालभावे तदतिक्रमे च यथोचितं वस्त्रालङ्कारविभूषिता एव भवन्ति, प्रव्रज्याप्रतिप्रत्यवसरे तु देवेन्द्रोपनीतदेवदूष्यवस्त्रं सवस्त्रपात्रो धर्मो मया प्रज्ञापनीय इति वामस्कन्धोपरि धरन्ति, यदागमः-"सत्वेऽवि एगदुसेण निग्गया जिणवरा चउच्चीसं"ति श्रीआव०नि० (२२७) परिधानभावस्तु तेषां | सत्यपि नाग्ये पुण्योत्कर्षोदयात् कुत्सनीयत्वाभावात् प्रत्युत सुभगत्वाच,उक्तं च "अनध्ययनविद्वांसो,निद्रव्यपरमेश्वराः । अनलङ्कार सुभगाः, पान्तु युष्मान् जिनेश्वरा ॥१॥” इति, किंच-जिनेन्द्राणां गुह्यप्रदेशो वस्नेनैव शुभप्रभामण्डलेनाच्छादितो न चर्मचक्षुषां | दृग्गोचरीभवति, यदुक्तं-"अण्णेसिं मोहोदेयहेउअभावो सुहाणुबंधाओ । गुतिदिअया य गुणा अणन्नतुल्ला मुणेअव्वा ॥१॥ (१११६) इतिश्री धर्मसंग्रहणीसूत्रे, तद्वृत्तिर्यथा-अन्येषां च-स्त्रयादीनां तद्रूपदर्शनानन्तरं मोहोदयहेतुत्वाभावः,गुप्तेन्द्रियतेति गुप्तलिङ्गता, चकारोऽनुक्तसमुचये, तेनान्येऽपि निश्छिद्रपाणिपात्रादयो द्रष्टव्याः, तथा चोक्तं-"ते हि भगवन्तो निरुपमधृतिसंहननाः गूढेन्द्रियाः NORIGINAL MPLALITIERamPHONE ॥ ९२ Jain Education Inter For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy