SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आहारवस्त्रं वस्त्रपात्रगुणाश्च श्रीप्रव ता जह देहं संजमभारुबहणत्थमन्नमाईहिं । पोसिज्जा तह नियमा पालेहिवि चीवराईहिं ॥२९॥ चनपरीक्षा यस्मात्प्रागुक्तं तव प्रमाणं 'ता'तस्मात् यथा देहं-शरीरं संयमभारोद्वहनार्थमन्नादिभिः-अशनपानखादिमस्वादिमैः पुष्णीयाः २विश्रामे' तथा 'चीवराईहिन्ति चीवरादिभिः, आदिशब्दात् यावच्छरीरोपष्टम्भकं वसतिपात्रादिकं तस्यापि ग्रहः, वस्त्रपात्रवसत्यादिमिः ॥९ ॥ संयम पालयेत्यर्थः, अन्यथा अशनादिकमपि शरीररक्षानिमित्तं न ग्राह्यम् , अयं भावः-यथा तवेष्टसंयमहेतुशरीरस्य स्थितिहेतवे | अशनादिकं गृह्यते तर्हि तादृक्शरीरपरिपालननिमित्तेन वस्त्रादिना किमपराद्धं ,तस्माद्यथा क्षुधादिपीडितं शरीरं न संयमहेतुस्तथा शीतातपदंशमशकादिपीडितमपीति बोध्यमितिगाथार्थः ॥२९।। अथ वस्त्रपात्रधरणे ये गुणास्तान् दर्शयितुमाह लोआणुवत्तिधम्मो लज्जा तह बंभचेररक्खा य । सीआतवदंसमसगपीडारहिअस्स सज्झाणं ॥३०॥ वस्त्रधरणे लोकानुवृत्तिधर्मः प्रथमो गुणो लोकप्रतीतः, तत्र लोको-मयंलक्षणो, नतु तिर्यगादिः, तस्य लादिनिमित्तं वस्त्रधारणासंभवात् , तस्यानुवृत्तिः-अनादिसिद्ध आचारस्तल्लक्षणो धर्मः सत्यापितः स्यादित्यर्थः, तथा 'लजत्ति लज्जा-व्रीडा संयमो वा, अर्थात्सा रक्षिता भवेद् , वस्त्राभावे च रासभादिवदविशेषेण लज्जाराहित्यं स्यात् , लज्जारहितस्य च कुतश्चारित्रपालनं ?, चकारः समुच्चयार्थः, ब्रह्मव्रतरक्षा च-वस्त्रावृतस्य लज्जया ब्रह्मचर्य स्याद् , अन्यथा वडवादर्शनात् वाडवस्येव स्त्रीदर्शनाल्लिङ्गादिविकृत्या प्रवचनोड्डाहाब्रह्मसेवादयो बहवो दोषाः सर्वजनविदिता भवेयुः, तथा वस्त्रैः शीतोष्णकालादिषु शीतातपदंशमशकैर्या पीडा तया रहितस्य सद्ध्यान-धर्मशुक्ललक्षणं स्याद् , वस्त्राभावे च क्षुधाद्यनाकुलस्यापि दुर्ध्यानम्-अग्नितृणादिसेवाभिप्रायेण दुर्ध्यानं, तत्सेवने चासंयमः स्यादितिगाथार्थः ॥३०॥ अथ पुनरपि गुणानाह ॥९१॥ For Pemand Private
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy