SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा रविश्रामे ॥९ ॥ M NI |पष्टम्भकं वस्त्रं धर्मोपकरणं, न मूर्छाविषयः परिग्रहः, किंतु तदतिरिक्तस्यासंयमनिमित्तस्य मूर्छाविषयत्वमागमे प्रतीतं, तदेव परि- अबलांबरग्रहः, नहि प्रासादनिष्पादनाभिप्रायवता श्रावकेण तदर्थमेव स्वायत्तीकृतं कनकादिकं स्वगृहकरणोद्यतेन स्वायत्तीकृतस्वापतेयेन परिभोगः समानं त्वयाऽपि गीयते,यतस्तयोरेकं धमोपष्टम्भकत्वेन मोक्षाङ्गमपरं चाश्रवहेतुत्वेन संसारकारणम् ,एवं वस्त्रमपि संयमार्थमसंयमार्थ च गृहीतं न समस्वभावं भवति,नन्वेवं कनकादिकस्यापरिग्रहत्वापल्या जगति किमपि परिग्रहो न स्यात् , तथात्वे च दत्ताञ्जलिरेव परिग्रहापरिग्रहविचारायेतिचेद् अहो वैदग्ध्यं भवतः, नहि वयं स्वरूपेण सत् कनकादिकं किमपि वस्तुजातं परिग्रहमपरिग्रहं वा ब्रूमः, किंतु यन्मू विषयः संयमोपघाति तत्परिग्रहः, यदागमः-तम्हा किमत्थि वत्थु गंथोऽगंथो व सबहा लोए?। गंथोऽगंथो व मओ मुच्छममुच्छाहिं निच्छयओ॥१॥ वत्थाइ तेण जं जं संजमसाहणमरागदोसस्स । तं तमपरिग्गहो चिअपरिग्गहो जंतदुवघाई ॥२॥" (२५७३-४) इति श्रीविशेषावश्यकभाष्ये, एतट्टीकैकदेशो यथा-तस्मात् किं नाम तद्वस्त्वस्ति लोके यद् आत्मस्वरूपेण सर्वथा ग्रन्थोऽग्रन्थो वा ?,नास्त्येवैतदित्यर्थः, ततश्च 'मुच्छा परिग्गहो वुत्तो,इअ वुत्तं महेसिणे'ति वचनात् यत्र वस्त्रदेहाहारकनकादौ मूर्छा| V समुत्पद्यते तनिश्चयतः-परमार्थतो ग्रन्थः, यत्र तु सा नोपजायते तदग्रन्थ इति । एतदेव व्यक्तीकरोति-'वत्थाइ तेणे'त्यादि, | तेन तस्मात् , शेषं सुगममिति श्रीवि० टीका । तथा च वस्त्रपात्रादिकं संयमोपकारक, तथाऽत्रैवाऽग्रे वक्ष्यते इति, गाथार्थः ।।२८॥ |अथानन्तरगाथायां स्त्रीणां वस्त्रपरिभोगः किं तीर्थकदुपदिष्टो वेत्यादिविकल्पत्रयीत्रिशूल्याहतो व्याकुलीभूतः पलायनदिशमलभ| मानो दिगम्बरः स्त्रीणां ब्रह्मव्रतधरणाय वस्त्रधारणमित्युक्तवान् , तच्च सर्वविस्तेरनुकूलमेवेत्यस्मदीयं वचः श्रुत्वा दिगम्बरेण किं कर्त्तव्यमित्युपदेशमाह AARISHAILEBANAPRILAULIGIBHAISA For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy