________________
श्रीप्रवचनपरीक्षा २विश्रामे
ऊर्धाधोगमनव्यमिचार:
मनशक्तिः, यदागमः-"उद्धंगामी रामा केसव सवे अहोगामी"ति (४१५) श्रीआ०नि०, एवमधोगमनशक्तिशून्या अपि स्त्रियो | वलदेववदुर्ध्वगतिगामिन्यो भवन्त्येव, ननु यद्यपि नाधोगतिगमनशक्त्युपेता बलदेवादयो भवन्ति तथापि ते पुरुषा एव भवन्ति, पुरुषत्वजात्या च बलदेवसमानजातीया इतरे पुरुषा अधोगतिशक्त्युपेताः, अतो बलदेवा अप्युपचारात्तत्सामर्थ्यभाज उपचर्यन्ते एवेतिचेद् , उपचर्यतां नाम मनुजत्वजात्या स्त्रीसमानजातीया इतरे मनुजास्तथाशक्त्युपेता अतः स्त्रियोऽप्युपचारात्तथाशक्तिभाज इति, युक्तेस्तौल्यात् , तस्मादलदेववत् स्त्रीणामपि मुक्तियुक्तिसिद्धा, सिद्धान्तसिद्धापि 'समणस्स भगवओ महावीरस्स चउद्दस अजिआसयाइं सिद्धाई 'ति (पयु०) तथा “एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती"ति (आव०१६६) तथा मत्स्यानामधोगमने यावत्स-1 सम्यामपि शक्तिः ऊध्वं तु सहस्रारदेवलोकादगेवेति मत्स्येष्वपि व्यभिचारः, एवमधोगमनशक्त्यभावेऽपि ऊर्ध्वगमनशक्तिभाजो जिनेन्द्रगणधरादिचरमशरीरिणो बोध्याः, तेषां तथास्वभावाद् , अतस्तेष्वपि व्यभिचारः स्फुट एव,अयं भावः-वासुदेवानामधोगमने शक्ति!वं मनागपि, बलदेवानामूवं, नाधो मनागपि, मत्स्यानामधो महती लधीयसी चोचं, स्त्रीणामूर्ध्व महती लघीयसी चाधोगतिरिति सम्यक् पर्यालोच्य नाधोगमनशक्तिरूप्रगतिनियामिका,बलदेववासुदेवयोर्व्यभिचारात् इति गाथार्थः ॥२३॥ अथाधोगतौ | तुल्यसामर्थ्य सत्येवोर्ध्वगतौ तुल्यसामर्थ्य मिति दिगम्बरेणोपदर्शिता व्याप्तिः सर्वथा प्रशिथिलयितुमाहसरिसवासउणिचउप्पय सप्पि स्थी 'जलयराण सन्नीणं । बीआइनिरयगमणं कमेण उड्ढे तुसमगमणं ॥२४॥
सरीसृपाः-भुजपरिसर्पाः शकुनयः-पक्षिणः चतुष्पदाः-सिंहादयः सर्पाः-उरःपरिसर्पाः स्त्रियः-स्त्रीरत्नादयःजलचरा-मत्स्यादयस्तेषां संज्ञिनाम् , असंज्ञिनां तु रत्नप्रभायाः परत उत्पादासंभवात् , द्वितीयादिनरकगमनं क्रमेण भवति, यथा सरीसृपाः
॥८७॥
Jan Education Interno
For Personal and Private Use Only
www.jainelibrary.org