SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव- | चनपरीक्षा २विश्रामे ॥८६॥ स्त्रीणां ऊवोंधोगमनविचारः INIMIPARANASIBHARAMILARIMARRIA PRILLIAMSUTRIPATHIचा त्यमिधानं कथमिति चेद् भो नग्नाट! तवाभिप्रायं कथय, पश्चाद्वयमपि भणिष्यामः, मुक्तिगमनयोग्यशुभाध्यवसायाभावार्ध्वगमनसामर्थ्याभावादबला इत्यभिधीयन्ते इति चेद्वयमपि सप्तमनरकगमनयोग्यक्लिष्टपरिणामाभावादधोगमनशक्त्यभावादबला इत्यस्माकं श्वेतवाससामभिप्रायः, अत एव लोके पापकातराः स्त्रियो न संग्रामाधुपयोगिन्य इति प्रतीतमेव, न च पापकातरा धर्मेऽपि तथैवेति शङ्कनीयं, तीर्थकरादिषु व्यभिचारात् , तेषां पापकातरत्वेऽपि धर्मे शौर्यदर्शनादित्यलं प्रपञ्चेनेतिगाथार्थः ॥२१॥ अथ प्रागुक्तं विस्मृतमिव ननाटः शङ्कते अह दुब्बलया मणसाजेण न गच्छंति सत्तभि पुढविं। ता कह खवगस्सेणिं पडिवजिअमुत्तिमुवइंति॥२२॥ ____ अथ स्त्रीणां मनसा-मनोवीर्येण दुर्बलता येन कारणेन ता:-स्त्रियः सप्तमी नरकपृथिवीं न यान्ति, ता-तस्मात् क्षपकश्रेणिं प्रतिपद्य मुक्तिं कथमुपयान्ति ?, न कथमपीति दिगम्बरपूर्वपक्षोद्भावनेतिगाथार्थः॥२२।। अथ येषां सप्तम्यां गमनशक्तिस्तेषामेव | मुक्तावपीति दिगम्बराभिप्रायारूढां व्याप्तिं व्यभिचारेण दूषयितुमाह अहगमणे जस्स सत्ती उद्धं सत्तीवि तस्स चेवत्ति । नेवं नियमो बलदेववासुदेवेसु वभिआरो॥२३॥ यस्य जीवविशेषस्याधोगमने शक्तिस्तस्योर्ध्वगमनेऽपीति व्याप्तिः शीतोष्णस्पर्शयोरिव बाधग्रस्ता, यथा ब्रह्मदत्तस्याधोगमने शक्तिनोंर्ध्वगमने मनागपि, चित्रसाधूपदेशसहस्रेणापि मोक्षहेतुचारित्रानु -तेः, अथ यस्य जातिविशेषस्याधोगमने शक्तिस्तजातीयस्यैवोर्ध्वगमनेऽपि शक्तिरित्यपि व्याप्तिः कथञ्चिद्वाधग्रस्ता-कथंचिद्वयांभचारग्रस्तेति नैवं नियमः, दृष्टान्तमाह-'बलदेवे'त्यादि, बलदेवजातिविशेषस्याधोगमनशक्त्यभावेऽप्यूर्ध्वगमनशक्तिः, वासुदेवजातिविशेषस्याधोगमनशक्तिसद्भावेऽपि न मनागप्यूर्ध्वग For Per and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy