________________
श्रीप्रव- | चनपरीक्षा २विश्रामे ॥८६॥
स्त्रीणां ऊवोंधोगमनविचारः
INIMIPARANASIBHARAMILARIMARRIA PRILLIAMSUTRIPATHIचा
त्यमिधानं कथमिति चेद् भो नग्नाट! तवाभिप्रायं कथय, पश्चाद्वयमपि भणिष्यामः, मुक्तिगमनयोग्यशुभाध्यवसायाभावार्ध्वगमनसामर्थ्याभावादबला इत्यभिधीयन्ते इति चेद्वयमपि सप्तमनरकगमनयोग्यक्लिष्टपरिणामाभावादधोगमनशक्त्यभावादबला इत्यस्माकं श्वेतवाससामभिप्रायः, अत एव लोके पापकातराः स्त्रियो न संग्रामाधुपयोगिन्य इति प्रतीतमेव, न च पापकातरा धर्मेऽपि तथैवेति शङ्कनीयं, तीर्थकरादिषु व्यभिचारात् , तेषां पापकातरत्वेऽपि धर्मे शौर्यदर्शनादित्यलं प्रपञ्चेनेतिगाथार्थः ॥२१॥ अथ प्रागुक्तं विस्मृतमिव ननाटः शङ्कते
अह दुब्बलया मणसाजेण न गच्छंति सत्तभि पुढविं। ता कह खवगस्सेणिं पडिवजिअमुत्तिमुवइंति॥२२॥ ____ अथ स्त्रीणां मनसा-मनोवीर्येण दुर्बलता येन कारणेन ता:-स्त्रियः सप्तमी नरकपृथिवीं न यान्ति, ता-तस्मात् क्षपकश्रेणिं प्रतिपद्य मुक्तिं कथमुपयान्ति ?, न कथमपीति दिगम्बरपूर्वपक्षोद्भावनेतिगाथार्थः॥२२।। अथ येषां सप्तम्यां गमनशक्तिस्तेषामेव | मुक्तावपीति दिगम्बराभिप्रायारूढां व्याप्तिं व्यभिचारेण दूषयितुमाह
अहगमणे जस्स सत्ती उद्धं सत्तीवि तस्स चेवत्ति । नेवं नियमो बलदेववासुदेवेसु वभिआरो॥२३॥ यस्य जीवविशेषस्याधोगमने शक्तिस्तस्योर्ध्वगमनेऽपीति व्याप्तिः शीतोष्णस्पर्शयोरिव बाधग्रस्ता, यथा ब्रह्मदत्तस्याधोगमने शक्तिनोंर्ध्वगमने मनागपि, चित्रसाधूपदेशसहस्रेणापि मोक्षहेतुचारित्रानु -तेः, अथ यस्य जातिविशेषस्याधोगमने शक्तिस्तजातीयस्यैवोर्ध्वगमनेऽपि शक्तिरित्यपि व्याप्तिः कथञ्चिद्वाधग्रस्ता-कथंचिद्वयांभचारग्रस्तेति नैवं नियमः, दृष्टान्तमाह-'बलदेवे'त्यादि, बलदेवजातिविशेषस्याधोगमनशक्त्यभावेऽप्यूर्ध्वगमनशक्तिः, वासुदेवजातिविशेषस्याधोगमनशक्तिसद्भावेऽपि न मनागप्यूर्ध्वग
For Per
and Private Use Only