SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे लेश्याजन्यरक्तातिसारवतो वीरस्य बाधा सर्वजनप्रतीता, तद्वाधोपशमनाय श्राविका रेवत्येवौषधचिन्तां कृतवती, श्राद्धास्तु कोटिशः खीणां धर्म|संख्याका अपि निश्चिंता एवासन् , तत्रापि धर्मरागतारतम्यमेव कारणं संभावनीयमिति सिद्धं कासांचित्स्त्रीणां पुरुषापेक्षया धर्मरा- दादर्थ गेणाधिक्यमपि, अत एव श्रीमहावीरस्य साध्व्यः साधुभ्यो द्विगुणा एव मोक्षं गताः, यदागमः-"समणस्स भगवओ महावीरस्स सत्त समणसयाई सिद्धाई,चउद्दस अजिआसयाई सिद्धाई"ति,श्रीपर्युषणाकल्पे,एवं श्रीऋषभादीनामपि बोध्यं,ननु स्त्रियोऽनन्तो|दितपापा" भवन्ति, यदागमः-"णताओ पावरासीओ, जया उदयमागया। तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोअम ॥१॥"ति ।। श्वेतवाससामपि सम्मतं, एवंविधाः स्त्रियः कथं मुक्तियोग्या इति चेत् , मैवम् , अत एव पुरुषेभ्यस्तासां धर्मे दाद्यकल्पनायाः प्रामाण्यात् , लोकेऽप्येकः सुभटः द्वाभ्यां वैरिभ्यां समाक्रान्तस्तयोर्जयी बलवान् भण्यते, तदपेक्षया पञ्चजयी तु महाबलवान् एवमनन्ता अपि पापप्रकृतीनिर्जित्य मुक्तिभाजः स्त्रियः पुरुषेभ्यो धर्मेऽतिदायभाज इति सिद्धं, न चैवं पापेन तासां सप्तमीगमनं,यद्वा उत्प्रेक्ष्यते-हे पुत्र ! मत्कुक्षौ समुत्पनो मजातीयानां स्त्रीणां सप्तमनरकगमनं निवारयेति जननीयाचित इव भगवान् मातृभक्त्यैव स्त्रीणां सप्तमीगमनं निवारितवानिति, अथ क्षपणकः शङ्कते-ननु भोः पुरुषापेक्षया स्त्रीणां बलवचमुक्तं तत्कि सर्वेभ्यः पुरुषेभ्यः सर्वासां स्त्रीणां अथवा कतिपयपुरुषेभ्यः सर्वासां स्त्रीणां उत सर्वेभ्यः पुरुषेभ्यः कतिपयस्त्रीणां किंवा कतिपयपुरुषेभ्यः कतिपयस्त्रीणामिति चेद, सत्यं, भो नग्नाट ! त्वामपि वयमपि पृच्छामः, त्वयाऽपि स्त्रीणां या दुर्बलता प्रोक्ता सा किं सर्वेभ्यः पुरुषेभ्यः सर्वासां स्त्रीणामित्यादित्वदुक्तविलल्पचतुष्टये कस्मिन् विकल्पे विश्राम्यति ?, आद्यविकल्पत्रये प्रत्यक्षबाधसंभवेन चतुर्थविकल्प एवास्माकमभिमत इति चेत् तर्हि अस्माकमप्ययमेव पक्षोऽभिमतः, आस्तां कतिचित्पुरुषेभ्यः कतिचित्स्त्रीणां बलवचमित्ति, ननु स्त्रीणामेवाबला इ ॥८५॥ For Person Piese
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy