SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥८३॥ MINAIPAHIR MISHRAMPIRATRA में।"ति श्रीआवश्यकनि०(१६०) तथा सत्त्वं-साहसवत्त्वं,परीषहसहनादौ स्वप्राणव्यपरोपणं यावद्धैर्य,तदपि तासामसदृशं लोकेऽपि वीणां दौत्रप्रतीतं,-"रागोवा यदिवा द्वेषः,कोऽपि लोकोत्तरः स्त्रियाः। ददाति रागिणी प्राणानादत्ते द्वेषिणी च सा ॥१॥” इति, अत एव काश्चन ल्याभावः स्त्रियः पत्यौ मृते तदनुरागेण सतीत्वख्यातिहेतुकाभिमानेन वा बह्वावपि निश्शङ्कं प्रविशन्तीति तवापि प्रतीतं, तथा सम्यक्त्वंयथार्थवस्तुश्रद्धानं, तच्च तासां नास्तीति चेत् , मैवं, प्रथमसंहननादिसमन्वितायाः मनुजगतेरेव क्षायिकसम्यक्त्वनिमित्तत्वेनोक्तत्वात , चकारः समुच्चयार्थः, तथा विरतिः-सर्वविरतिस्तस्याः परिणामः-अध्यवसायः, सोऽपि तासां युक्त एव, अन्यथा त्रिविधसङ्घापत्या तीर्थतीर्थकरयोः स्वरूपस्यैव हान्यापत्तिः, यतस्तीर्थ चतुर्वर्णः श्रमणसङ्घस्तत्कर्ता तीर्थङ्करश्चेति स्वरूपस्याभिमतत्वात् , न चाव्यवधानेन यथाख्यातचारित्रमेव मोक्षाङ्गं, तच्च स्त्रीणां न संभवतीति वाच्यं, क्षायिकसम्यक्त्ववद्यथाख्यातचारित्रस्याप्यविरुद्धत्वात् , सामग्रथास्तौल्यात् , तथा 'अन्नपित्ति अन्यदपि दानादिकं, दानशीलतपोभावनालक्षणं 'धर्मकर्म धर्मकृत्यं 'तस्याः' स्त्रिया दृश्यते, इत्येवंविचारणया धर्मकृत्यमाश्रित्य न पुरुषेभ्यो दुर्बलता, किंतु पुरुषसमतैवेतिगाथार्थः ॥२०॥ अथ पुरुषापेक्षया ।। धर्म दाद्यमपि स्त्रीणां संभवतीति दर्शयति तित्थयराणं जणणी इत्थीवग्गंमि तेण जिणधम्मे । थीणं तिबो रागो तेणेव न सत्तमीगमणं ॥२१॥ तीर्थकृतां जननी तावत्स्त्रीवर्गे-स्त्रीजातौ वर्तते, स्त्रीजनान्तर्वर्तिनी तीर्थकरमाता, तेन कारणेन पुरुषापेक्षया स्त्रीणां जिनधर्म तीव्रो रागः, पुरुषापेक्षया विशेषतर इत्यर्थः, यत एवं तेनैव कारणेन, अथवा इयोत्प्रेक्ष्यते, तेन कारणेन स्त्रीणां सप्तमीगमनं-सप्तमनरकपथिव्यामुत्पत्तिर्नास्तीत्यक्षरार्थः, भावार्थस्त्वयं-ज्ञानादिलक्षणस्य धर्मस्याधारस्तावत्तीर्थ, तद्वयवस्थापकस्तु तीर्थकरः, तीर्थ- ॥८३॥ HIHARImranium amaromiumPapimalayaNAL iRINHuntain NEETUP ww b For Personal and Private Use Only on Education ury.org on
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy