SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥ ८२ ॥ PENNY | प्रश्रवणसिङ्खानादि कुर्वन् वर्षाकाले विशेषतोऽनेकजन्तूपघातकः कथं पारिष्ठापनिकासमितः ?, एवं कुर्वाणः केनाप्युदीरितः सम्यग् - वक्तुमशक्तो भाषासमितो न स्यादेव, आदाननिक्षेपणासमितस्तु वस्त्रपात्रादिसद्भावे सत्येव संभवतीति पञ्चानामपि समितीनामभावः | प्रदर्शितः, उपलक्षणात् मनोवाक्कायगुप्तयोऽपि सुतरां न संभवन्ति, 'तदभावात्' समित्याद्यभावात् संयमाभाव इत्यादि, वस्त्राद्युपकरणसद्भावे च ये गुणास्ते स्त्रीनिर्वाणव्यवस्थापनावसरे वक्ष्यामः इति गाथार्थः || १८ || अथ यदा शिवभूतिना नग्न भावोऽभ्युपगतस्त| दानीमुत्तरानाम्न्याः स्वभगिन्या वस्त्रपरिधानमनुज्ञातम् एवं च सति यदि स्त्रीणां मुक्तिं प्ररूपयति तदा सवस्त्रनिर्वस्त्रयोरविशेषापच्या | स्वकीय नम्र भावस्य केवलं क्लेशतैवापद्येतेति विचिन्त्य स्त्रीणां मुक्तिर्निषिद्धा, अतो वस्त्राभावविषयकमूलप्ररूपणानन्तरं स्त्रीमुक्त्यभावप्र| रूपणेतिकृत्वा चतुर्विंशत्या गाथाभिः स्त्रीणां मुक्त्यभावे युक्तिं तत्प्रतीकारं च विभणिषुः प्रथमगाथामाह इत्थमुत्तअभावे जुतिं जंपेइ दुब्बला अबला । तन्नो जुत्तं जम्हा दुब्बलया केण धम्मेण ? ॥ १९ ॥ अबलाः- स्त्रियो दुर्बला - चलरहिताः मुक्तिसाधनबलशून्याः, अतः स्त्रियो न मुक्तिभाजः, अत्र प्रयोगः- स्त्रियो न मुक्तिभाजः पुरुषा| पेक्षया दुर्बलत्वात्, नपुंसकवदिति स्त्रीमुक्त्यभावे युक्तिं 'जंपेइ' ति कथयतीति दिगम्बरेण पूर्वपक्षितम्, अत्र तत्प्रतिकारं सिद्धान्तमाह'तन्नो 'ति तत्प्रागुक्तं न युक्तं, यस्मात् केन धर्मेण दुर्बलता ?, न केनापीत्यर्थ इति गाथार्थः || १९|| अथ केनापि धर्मेण दुर्बलता | न भवतीति समर्थयति Jain Educationa International संघणं पुण पढमं सत्तं सम्मं च विरइपरिणामो । अण्णंपि धम्मकम्मं दीसइ तीसेऽवि दाणाई ||२०|| संहननं पुनः प्रथमं - वर्षभनाराचं मोक्षाङ्गं, तच तासामपि भवत्येव, यदागमः - "संघयणं ठाणं उच्चत्तं चैव कुलगरेहिं स For Personal and Private Use Only | उपकरणा भावे अमोक्षः ॥ ८२ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy