________________
श्रीप्रवचनपरीक्षा २विश्रामे ॥७९॥
अनुकरणविचार:
ANTHAanadaNSARIBANSIRINursio HIPARILAAPARIRITAMILL ATTRAIAIDIARRITAPAIRAHULIHIUTAIL IN
n
| जइ जिणवरअणुकरणे वीसासो हुन्ज भावओ नियमा।ताकिं तस्सुवएसे विसासो? न उण निउणमए !॥१३॥ __ पूर्वाद्धं सुगम, यदि जिनवरानुकरणे विश्वासः ता-तर्हि तस्य-जिनस्योपदेशे पुनर्न किं विश्वासः?,तत्रावश्यं विश्वासः कर्त्तव्यः, हे निपुणमते! इति संबोधनं,यद्वा जिनस्योपदेशे किलक्षणे?-निपुणानां-दक्षाणां मतः-सम्मतो विध्याद्यपेक्षया वल्लभो निपुणमतस्तस्मिन्निति गाथार्थः ॥१३॥ अथाहदुपदेशमाह
उवएसो पुण एवं जिणकप्पो संपयं समुच्छिन्नो। जेणं सोनवपुत्वी पडिवज्जइ पढमसंघयणी ॥१४॥ उपदेशः पुनरेवं यत्साम्प्रतं जिनकल्पः समुच्छिन्नः-सम्यक् प्रकारेणोच्छिन्नः,तत्र हेतुमाह-येन कारणेन तत्प्रतिपत्ता श्रुतमधिकृत्य नवपूर्वी-नवपूर्वधरः, अर्थात्किञ्चिन्यूनान्यपि नव पूर्वाणि यस्येति, प्रथमसंहननी-वज्रर्षभनाराचसंहननी, एतव्यं चाधुना। नास्तीति कारणाभावात्कार्यस्याप्यभावः प्रदर्शित इति गाथार्थ ः ॥१४ ॥ अथ यत्सामग्र्यभावे यन्नास्ति यत्सामग्रीसद्भावे च यदस्ति तद्दर्शयितुमाहतस्सामग्गिअभावा जिणकप्पो नत्थि अत्थि थेराणं । कप्पो तित्थपवित्तीहेऊ उवगरणपरिकलिओ॥१५॥ तस्य-जिनकल्पस्य सामग्र्या उक्तलक्षणाया अभावाजिनकल्पो नास्ति,सम्प्रतीति गम्यं, श्रुतसंहननादिसामय्यभावात्, तन्निमित्तस्य जिनकल्पस्योच्छेद इत्यर्थः, ननु कस्मिन्काले व्युच्छिन्न इति चेद्, उच्यते, जम्बूस्वामिनि निवृत्ते जिनकल्पो व्युच्छिन्नः, यदुक्तं भाष्यकारेण-"मण१ परमोहिर पुलाए३ आहारग४ खवग५ उवसमे६ कप्पे७। संजमतिग८ केवलि९ सिज्मणा य१० जंबुंमि बुच्छिन्ना" ॥१॥ (वि० २५९३) अस्या अर्थः-मनःपर्यायज्ञानं? परमावधिः२ पुलाकलब्धिः३ आहारकशरीरं४ क्षपकश्रेणिः५
॥७९॥
Jan Education Interior
For Personal and Private Use Only
www.
n
yora