SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ MAR | अनुकरणविचारः श्रीप्रव अपि ये तथाविघलन्धिमन्तस्त एव वस्त्रं न विभ्रति, शेषास्तु वस्त्रधारिण एव, अत एव जिनकल्पिकानामुत्कर्षतो द्वादशविध उपधिः चनपरीक्षा प्रारदर्शितः ९। इति वस्त्राभावप्रसाधनाय दिगम्बरोद्भावितविकल्पनवकं निरस्तमिति गाथार्थः ॥६॥ अथ दिगम्बरः शङ्कते२विश्रामसीसा गुरुअणुहा सीसो गुरुअणुहारी रूवेणवि अण्णहा कह णु सीसो। तेण वयं जिणसीसा गुरूवि अम्हाण जिणणाहो ॥७॥ ॥ ७७॥ नेवं जुत्तं जत्तो सीसो गुरुवयणसंठिओ निचं । सुगुरूवि हिउवएसी अहिअस्स निवारगो सीसे ॥८॥ शिष्यस्तावद्रूपेणापि, आचारेण तु भवत्येवेत्यपिशब्दादोध्यं, 'गुवनुहारी' गुरुसदृशो भवेत् , नु इति वितर्के, अन्यथा कथं शिष्यः ?, गुर्वनुरूपः शिष्यो भवेदित्यर्थः, तेन कारणेन वयमेव जिनशिष्याः, अस्माकमपि जिननाथो गुरुरितिदिगम्बराशय इति गाथार्थः ॥७॥ अथ दिगम्बराशयं निराकरोति-गुर्वनुकारी शिष्य इति वक्तुं न युक्तं, शिष्यत्वमेव तव व्याहन्येत, न ह्यर्हन् शिप्यत्वमात्मनः ख्यापयति, त्वं तु तीर्थकृच्छिष्यत्वमिति कथं तदनुरूपतेति षणं माता मे वन्ध्येति न्यायकल्पमुपेक्ष्यापि गुरुशिप्ययोः स्वरूपमाह-'सीसोति शिष्यो नित्यं गुरुवचनस्थितो गुर्वाज्ञातत्परः स्यात् , गुरुरपि हितोपदेशी अहितनिवारकश्च स्यात् , यदुक्तं-"हिताहितप्राप्तिपरिहारोपदेष्टा गुरु"रिति गाथार्थः ॥८॥ अथ गुरोरपि स्वरूपेण द्वैविध्यमाह सोऽवि दुहा जिणणाहेअरभेआ आइमो अ देवगुरू। बीओ खलु सीसगुरू वीरसुहम्माइणाएण ॥९॥ 'सोऽपि' गुरुरपि द्विधा, जिननाथेतरभेदाद्-अर्हत्साधुभेदात् , तत्रादिमो 'देवगुरू' देवः सन् हितायुपदेशको देवगुरुः, परोपD. देशमन्तरेणैव स्वयं संबुद्धः सन् , अमुकस्य तीर्थकरादेः शिष्य इत्येवंरूपः सन् पारन्त्र्येण हितायुपदेशकः शिष्यगुरुः, 'वीरसुधर्मादि ज्ञातेन' श्रीवीरसुधर्मस्वामिदृष्टान्तेनेतिगाथार्थः ॥९॥ अथ श्रीवीरश्रीसुधर्मस्वामिनोः सर्वथा सादृश्याभावे हेतुमाह maNawaratimadam A THIMIRAINRITERASHTRA MELESS dililtime wimmuneumsapanim ateABPremAhmer iatimemili a HIRANAINA । For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy