SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥७६॥ SANE जिताचेलपरिपहतादि AIIMSIMPA णात् तेषु मृाद्यभावाच्च मुनयोऽचेला व्यपदिश्यन्त इतीह तात्पर्य,न चान्यथा परिभोगेणाचेलकत्वव्यवहारोऽप्रतीतो भविष्यतीति शकनीयं, "जह जलमवगाहंतो बहुचेलोऽवि सिरवेढिअकडिल्लो । भण्णइ नरो अचेलो तह मुणओ संतचेलावि ॥१॥" (बि० २६००)त्ति विशेषावश्यकभाष्यवचनाल्लोकव्यवहारेऽपि प्रतीतत्वात् , तथा जीर्णादिभिरपि वस्त्रैरचेलत्वव्यवहारो यथा-"तह थोवजुण्णकुच्छिअचेलेहिवि भण्णई अचेलुत्ति । जह तूर सालिलहुं दिसु पोति नग्गिआ मो॥१॥त्ति"(वि.२६०१) विशेषावश्यकभाष्ये,अस्या अर्थः, पूर्वार्द्ध सुगम, 'जह तूरे त्यादि दृष्टान्तः यथा इह काऽपि योषित कटिवेष्टितजीर्णबहुच्छिद्रकशाटिका कश्चित्कोलिकं वदति-त्वरस्व | भोः शालिक:-शीघ्रो भूत्वा मदीयपोतीशाटिकां निर्माप्य 'ददस्त्र' समर्पय, नग्निका वर्तेऽहं, तदिह सवस्खायामपि योषिति नाग्न्य| वाचकशब्दप्रवृत्तेः, तस्मादुपचरितमेवाचेलक्यं संयमोपकारी, न पुनः सर्वथा वस्त्राभावः, तेनाचेलतापरीषहोऽपि तदेवेति बोध्यं ६। नापि प्रवचनगौरवार्थमित्यपि विकल्पः श्रेयान् , वस्त्राभावे प्रवचनखिसाया एवाध्यक्षसिद्धत्वाद्गौरवं तु दुरापास्तमिति ७। अथ | तीर्थकृदनभ्युपगन्तृत्वमिति विकल्पः सोऽप्यश्राव्यः, यतस्तीर्थकराः सर्वेऽपि निरुपमधृतिसंहननाः छमस्थावस्थायामपि ज्ञानचतुष्टयोपेताः अतिशयसत्वसंपन्नाः अच्छिद्रपाणयो जितसमस्तपरीषहा भवन्ति, तस्मात्तेषां वस्त्राद्यभावेऽपि संयमविराधनादयो दोषा न भवन्ति, अतस्तीर्थकृतां वस्त्रादिकं संयमोपकार्यपि न स्याद्, अकिञ्चित्करत्वात , यचैकं देवद्ध्यवस्त्रमादाय तीर्थकृतः प्रत्र| जन्ति तत् सवस्त्रो धर्मो मया प्रज्ञापनीय इति ज्ञापनार्थम् , एतेन तीर्थकृतां सर्वथा वस्त्राभाव एवेति दिगम्बराभिप्रायोऽपि तिरस्कृतः, यावत् तद्देवदृष्यवस्त्रसंधारणं तावत्कालं सचेला अपि भगवन्तो भवन्तीति,किंच-तीर्थकृदनुकृतौ छामस्थ्ये धर्मोपदेशशिष्यप्रव्राजनाङ्गा-IN द्यध्ययनादिकमपि व्युच्छिद्येत, तीर्थकृतां तदभावात् ८। अथ जिनकल्पिकानभ्युपगन्तृत्वमित्यपि न चारु, यतो जिनकल्पिका ॥७॥ JainEducational For Personal and Private Use Only www.jinyong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy