SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ HTA श्रीप्रवचनपरीक्षा २विश्रामे ॥७४॥ रौद्रादिहेतुतानिरास: णुबंधी३ सारक्खणाणुबंधी४" ति० श्रीस्थानाङ्गे (८०४ सू०) तत्र संरक्षणं-सर्वैरिणायुपायैस्तस्करादिभ्यो निजवित्तस्य संगोपन तस्यानुवन्धः-सातत्येन चिन्तनं यत्र रौद्रध्याने तत्तथा, एवं संरक्षणानुबन्धो रौद्रध्यानस्य चतुर्थों भेदः, स च वस्त्रवतामवश्यंभावाद् दुर्गतिहेतुः, अतः शस्त्रादिवद्वस्त्राद्यपि साधुना न ग्राह्यमिति दिगम्बराभिप्रायः, सोऽप्ययुक्तः, देहादिष्वपि जलज्वलज्जलनमलिम्लुचश्वापदाहिकण्टकविषादिभ्यः संरक्षणानुबन्धस्य तुल्यत्वाद् , अतो देहादयोऽपि त्याज्या भवेयुः, अथेह देहादेर्मोक्षसाधनाङ्ग| त्वाद् यतनया तत्संरक्षणानुबन्धविधानं प्रशस्तं न दोषायेति चेत् तर्हि प्रवचनप्रसिद्धेन यतनाप्रकारेणेहापि वस्त्रादौ संरक्षणानुबन्धविधानं कथं न प्रशस्तम् ?, अथ वस्त्रादिमूर्छावतो लोकस्य भवभ्रमणकारणं वस्त्रादि प्रतीतं, तच्च साधूनां नोचितमिति चेत् मैवं, यतो लोके शयनासनपानभोजनगमनावस्थानमनोवाकायचेष्टादयोऽप्यसंयतानामप्रशस्ताध्यवसायहेतुत्वेन संसारहेतवः, त एव संयतानां प्रशस्ताध्यवसायहेतुत्वेन मोक्षायैव संपद्यन्ते,तस्माद्वस्त्रादिस्वीकारेऽपि नेतरजनवत्साधूनां त्वदुद्भावितदोषलेशोऽप्यनुयुज्यते ५॥ अथ परीपहसहनार्थ वस्त्राभावोऽसाकमिति षष्ठो विकल्पः सोऽप्यतितुच्छः,तथाहि-'जिताचेलपरीसहो मुणित्तिवचनाद्वस्त्राभावे सत्येवाचेलपरीषहो जितो भवतीति दिगम्बराशयः, तत्र दिगम्बरस्तावदित्थं प्रष्टव्यः-भो नग्नाट! किं चेलभोगमात्रेणाप्यजिताचेलपरीषहो मुनिर्भवति? येन भवता सर्वथा वस्त्रपरित्यागः क्रियते,आहोश्चिदनेषणीयदोषदुष्टवस्त्रपरिभोगेण?,आद्यपक्षे यदि चेलपरिभोगमात्रेणापि साधुना आचेलक्यपरिषहो जितो न स्यात् तर्हि भक्तादिपरिभोगमात्रादपि जितक्षुत्पिपासादिपरिषहो मुनिन स्यात् ,ततश्च यदि एषणीयादिगुणसंपन्नान्नादिकं भुञ्जानोऽपि क्षुत्पिपासादिपरीपहजेता जगति न कश्चिदपि सिध्येत् , आसतामन्ये, निरुपमधृतिसंहननाःसत्त्वैकनिधयो जिनेन्द्रा अपि भगवन्तः सम्यगेषणादिगुणसंपन्नानादिकं भुञ्जानास्त्वदभिप्रायेण नक्षुत्पिपासादिपरीषहजेतारः संभवन्ति, PRIMARILADIMANI HINDIMIMIRPOnlineK ।।७४॥ Jan Education inte For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy