SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जिनानुपदिष्टत्वादि श्रीप्रवचनपरीक्षा २विश्रामे ॥७२॥ PARISHAIN TIHINDIS miadiamenigl त्वेन कल्पतरुकल्यं मानुषं शरीरं, तत्रापि यदि तव मूर्छा नास्ति हन्त तर्हि शरीराद्यपेक्षयाऽत्यन्तनिस्सारे कतिपयदिनान्तेऽवश्यं । स्वयमेव विनश्वरे क्षणमात्रेणैवाग्नितस्करायुपद्रवहते प्रायः क्रयविक्रयादौ सुलभतरे स्थूले बाह्ये वस्त्रादिवस्तुनि मूर्छा तु दुरापास्तव, एवं सत्यपि यदि वस्त्रादौ तव मूर्छा स्यादेव तर्हि शरीरे तु सुतरां विशेषेणैव भविष्यति, शरीरार्थमेव वस्त्राद्युपादानात् , न हि | दुग्धादिहेतोर्गवादेनिमित्तमेव तृणादिकमुपकुर्वन् तृणादौ मूर्छावान् गवादौ चामूच्छितः केनापि वक्तुं शक्यते, गवादिमूर्छाजन्याया एव तृणादिमूर्छायाः सद्भावात् , तेन गवादौ या मूर्छा सा वास्तवी तृणादौ चोपचरिता बोध्या, एवं नग्नाटमते शरीरम् र्छापूर्विकैव वस्त्रादौ मूर्छा संभवति, नान्यथेतिकृत्वा यदि शरीरे न मूच्छितस्तर्हि वस्त्रवत्यपि शरीरे सुतराममूञ्छित इति,ननु वस्तुगत्या विचारे शरीरे मूर्छाऽस्तीति वयमपि जानीमः, परं शरीरं त्यक्तुं न शक्यते इति चेत् सत्यं, 'जं सक्कइ तं कीरइ'त्ति प्रवचनवचनाद् , आहारविधिस्तु त्यक्तुं शक्यते, त्यक्तुं शक्यते य एव स एव त्यज्यताम् , आहारविधिमन्तरेण शरीरस्थितिरेव न स्यादिति चेत् | माऽऽस्तां, को दोषः?,शरीराभावे संयमाभावान्मोक्षः कथं साध्यते इति तत्कि मृ विषयोऽपि शरीरं मोक्षसाधनतया त्वयेष्यते?, अनन्यगत्या इष्यतेऽपीति चेत् तर्हि वस्त्रेण किमपराद्धं ? यन्मृ विषयत्वेन साम्येऽपि तावन्महता यत्नेन शरीरं परिपाल्यते वस्त्रं च परिड्रियते, किंच-भोजनमपि मूर्छाविषयो न वेत्यादिविकल्पोद्भावनेन प्रागुक्तयुक्त्या तिरस्करणीय,तथा गुरुणा शिष्यः शिष्येण च गुरुरपि परिहरणीयः स्याद्, एवं तीर्थे तीर्थकृति ज्ञाने दर्शने चारित्रे चापि भाव्यं, सर्वत्रापि ममेदमित्येवंरूपेण मूर्छाया अनिवार्यत्वादित्यलंविस्तरेण२।अथ भयहेतुत्वमिति तृतीयो विकल्पः, सोऽप्यतिदुष्टः,गावटकण्टकसर्पसिंहादिज्वरातिसारादिभ्यो |भोजनभैषजालाभादिभ्योऽतिभोजनादिभ्यो दुष्टजनेभ्यः पवनपावकपानीयादिभ्यश्चानेकधा शरीरहेतुकभयसंभवाच्छरीरस्याप्यवश्यं endingILAIMHARIHANIHAR ॥ ७२ For Personad Pi y
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy