________________
विशेषा.
॥१२॥
०००
आह-ननु 'उद्देसे निदेसे य निग्गमे' इत्यत्र सामायिकस्य निर्गमे भण्यमाने 'महावीरात् तन्निर्गतम् ' इत्यादिप्रतिपादनेन 'केन कृतं तत्' इत्येतद् गतमेवोक्तार्थमेव, पुनरपीह का पृच्छा। भण्यतेऽत्रोत्तरम् - स तीर्थकरादिः सामायिकस्य बाह्यकर्ता तत्रोक्तः, इह तु विशेषेणान्तरङ्गकर्ता जिज्ञासितः । स च नैश्चयिकः सामायिकानुष्ठाता साध्वादिष्टव्यः, सामायिकपरिणामानन्यत्वादिति ॥३३८३॥
परिहारान्तरमाहअहवा सततकता तत्थेह पउज्जकारगोऽभिमओ । अहवेह सव्वकारगपरिणामाणन्नरूवो ति ॥ ३३८४ ॥
अथवा, तत्र निर्गमे भगवांस्तीर्थकरः खयंबुद्धत्वात् स्वतन्त्रकर्ताऽभिहितः, इह तस्यैव भगवतस्तीर्थकरस्य यः प्रयोज्यः प्रबोधनीयः सन् कारकः साध्वादिः स कर्ताऽभिमतः । अथवा, इह कर्ता सर्वकारकपरिणामानन्यरूपोऽभिमतः, स च साध्वादिरेव सामायिकानुष्ठाता मन्तव्यः; तथाहिसामायिक कुर्वन्नसौ कर्ता, क्रियमाणत्वेन च कर्मरूपात सामायिकादनन्यत्वात् कर्म, सामायिकं येना. ध्यवसायेन करणभूतेनासौ करोति तस्मादनन्यत्वात् करणम् । गुरुणा चास्मै सामायिक प्रदीयत इति संप्रदानम् , सामायिक चास्मात् शिष्य-प्रशिष्यपरम्परया प्रवर्तिष्यत इत्यपादानम् , खपरिणामे च सामायिकमव्यवच्छिन्नं धरतीत्यधिकरणमित्यवं सर्वकारकपरिणामानन्यरूपः कर्ता भवत्यसाविति । आह-ननु यद्यन्तरङ्गः प्रयोज्यः सर्वकारकपरिणामानन्यरूपश्च कर्ता साध्वादिरिह विवक्षितः, तर्हि 'जिनेन्द्रेण गणधरैश्च कृतं तत्' इति कस्मादुक्तम्, जिनेन्द्र गणधराणामिहाविवक्षितत्वात् । सत्यम्, किन्तु जिनेन्द्रस्यापि सामायिकस्यान्तरङ्गकर्तृत्वं सर्वकारकपरिणामानन्यरूपकर्तृत्वं प्रायो न विरुध्यते, तेनापि तस्यानुष्ठितत्वात्, गणधराणां तु प्रयोज्यकर्तृत्वमपि युज्यत एव, जिनेन्द्रप्रयोज्यत्वात् तेषामिति । अतो जिनेन्द्र-गणधराणामप्युपन्यासोऽत्र न विरुध्यत इति ॥३३८४॥ गतं 'केन कृतम्' इति द्वारम् ॥
अथ 'केषु द्रव्येषु तत् क्रियते' इति द्वारमभिधित्सुराहदेव्वेसु केसु कीरइ सामइयं नेगमो मणुण्णेसु । सयणाइएसु भासइ मणुण्णपरिणामकारणओ ॥ ३३८५ ॥
१ अथवा स्वतन्त्रकर्ता तत्रह प्रयोज्यकारकोऽभिमतः । अथवेह सर्वकारकपरिणामानन्यरूप इति ।। ३३८४ ।। २ द्रव्येषु केषु क्रियत सामायिक नैगमो मनोज्ञेषु । शयनादिकेषु भाषते मनोज्ञपरिणामकारणतः ।। ३३८५ ।।
॥१२॥
Jain Educationa.inta
For Personal and Price Use Only